SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२०|| दीप अनुक्रम [४९२] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [२०], निर्युक्ति: [१०६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः 'ममाइ'त्ति ममलवान् इदं मे अहमस्य स्वामीत्येवं स 'मन्द:' अज्ञः साहसं कर्तुं शीलमस्येति साहसकारीति, तद्यथा - कश्चिदणिग्र महता क्लेशेन महार्षाणि रत्नानि समासाद्योजयिन्या बहिरावासितः, स च राजचौरदायादभयाद्रात्रौ रत्नान्येवमेवं च प्रवेशयि| ज्यामीत्येवं पर्यालोचनाकुलो रजनीक्षयं न ज्ञातवान् अह्नथेव रत्नानि प्रवेशयन् राजपुरुषै रत्नेभ्यश्यावित इति, एवमन्योऽपि किंकर्तव्यताकुलः खायुषः क्षयमनुध्यमानः परिग्रहेष्वारम्भेषु च प्रवर्तमानः साहसकारी स्यादिति, तथा कामभोगतृषितोऽकि रात्रौ च परि-समन्तात् द्रव्यार्थी परितप्यमानो मम्मणवणिग्वदार्तध्यायी कायेनापि क्लिश्यते, तथा चोक्तम्- "अजरामरवद्वालः, क्लिश्यते धनकाम्यया । शाश्वतं जीवितं चैव मन्यमानो धनानि च ।। १ ।।" तदेवमार्तध्यानोपहतः 'कैइया वच्चइ सत्थो १ किं भंड कत्थ किचिया भूमीत्यादि, तथा 'उक्खणइ खणइ णिहणइ रतिं न सुबह दियावि य ससंको' इत्यादिचित्तसंक्लेशात्सुष्ठु मूढोऽजरामरवणिग्वदजरामरवदात्मानं मन्यमानोऽपगतशुभाध्यवसायोऽहर्निशमारम्भे प्रवर्तत इति ॥ १८ ॥ किञ्चान्यत्- 'वित्तं' द्रव्यजातं तथा 'पशचो' गोमहिष्यादयस्तान् सर्वान् 'जहाहि' परित्यज-तेषु ममलं मा कृथाः, ये 'बान्धवा' मातापित्रादयः श्वशुरादयश्च पूर्वापरसंस्तुता ये च प्रिया 'मित्राणि' सहपांसुक्रीडितादयस्ते एते मातापित्रादयो न किश्चित्तस्य परमार्थतः कुर्वन्ति, सोऽपि च वित्तपशुबान्धवमित्रार्थी अत्यर्थं पुनः पुनर्वा लपति लालप्यते, तद्यथा हे मातः ! हे पितरित्येवं तदर्थं शोकाकुल: प्रलपति, तदर्जनपरथ मोहमुपैति रूपवानपि कण्डरीकवत् धनवानपि मम्मणवणिग्वत् धान्यवानपि तिलकश्रेष्ठिवद् इत्येवमसावप्यसमाधिमान् मुझते (ति), यच्च तेन महता क्लेशेनापरप्राण्युपमर्देनोपार्जितं वित्तं तदन्ये जनाः 'से' तस्यापहरन्ति जीवत एव १ कदा जति सार्थः किं भाण्डं क न किवती भूमिः २ उत्सनवि खनति निहन्ति रात्रौ न खपिति दिवापि च सशंकः ॥ १ ॥ For Parts Only ~398~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy