________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [.], अध्ययन [१०], उद्देशक [-], मूलं [१९], नियुक्ति: [१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
सूत्रकृताङ्गं शीलाङ्काचार्याय
तियुतं ॥१९॥
||१९||
दीप अनुक्रम [४९२]
eeeeeeeece
सवं, जे बंधवा जे य पिया य मित्ता । लालप्पती सेऽवि य एई मोहं, अन्ने जणा तसि हरति १० समावित्तं ॥ १९ ॥ सीहं जहा खुड्डमिगा चरंता, दूरे चरंती परिसंकमाणा । एवं तु मेहावि समि- ध्यध्ययन क्ख धम्म, दूरेण पावं परिवजएज्जा ॥ २०॥ पृथक नाना छन्द:-अभिप्रायो येषां ते पृथक्छन्दा 'इह' अस्मिन्मनुष्यलोके 'मानवा' मनुष्याः, तुरक्धारणे, तमेव नानाभि-18 प्रायमाह क्रिया क्रिययोः पृथक्वेन क्रियावादमक्रियावादं च समाश्रिताः, तद्यथा-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । | यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥” इत्येवं क्रियेव फलदायिसेनाभ्युपगता, क्रियावादमाश्रिताः, एवमेतद्विपर्य-8 येणाक्रियावादमाश्रिताः, एतयोश्चोत्तरत्र स्वरूप न्यक्षेण वक्ष्यते, ते च नानाभिप्राया मानवाः क्रियाक्रियादिक पृथग्वादमाश्रिता मोक्षहेतु धर्ममजानाना आरम्भेषु सक्ता इन्द्रियवशमा रससातागौरवाभिलाषिण एतत्कुर्वन्ति, तद्यथा-'जातस्य उत्पन्नस्य 'बालस्य अबस्य सदसद्विवेकविकलस्य सुखैषिणो 'देहं शरीरं 'पकुब्व'त्ति खण्डशः कृताऽऽत्मनः सुखमुत्पादयन्ति, तदेवं परोपघातक्रिया कुर्वतोऽसंयतस्य कुतोऽप्यनिवृत्तस्य जन्मान्तरशतानुबन्धि वैरं परस्परोपमर्दकारि प्रकर्षेण वर्धते, पाठान्तरं वा-जायाएँ बालस्स।
AR||१९३॥ | पगम्भणाए-'बालस्य अन्नस्य हिंसादिषु कर्मसु प्रवृत्तस्य निरनुकम्पख या जाता 'प्रगल्भता धाय तया वैरमेव प्रवर्धेत इति सम्बन्धः ॥ १७ ॥ अपिच-आयुषो-जीवनलक्षणस क्षय आयुष्कक्षयस्तमारम्भप्रवृत्तः छिन्नादमत्स्यवदुदकक्षये सति अयुध्यमानोऽतीव
~397