________________
आगम
(०२)
प्रत
सूत्रांक
||१६||
दीप
अनुक्रम [४८८]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [१६], निर्युक्तिः [१०६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
गृहम् आवसथं खतोऽन्येन वा न छादयेदुपलक्षणार्थवादस्यापरमपि गृहादेरुरगवत्परकृतचिलनिवासिखात्संस्कारं न कुर्यात्, अन्यदपि गृहस्थकर्तव्यं परिजिहीर्षुराह - प्रजायन्त इति प्रजास्तासु तद्विषये येन कृतेन सम्मिश्रभावो भवति तत्प्रजह्यात् एत दुक्तं भवति-प्रब्रजितोऽपि सन् पचनपाचनादिकां क्रियां कुर्वन् कारयंश्च गृहस्यैः सम्मिश्रभावं भजते, यदिवा - प्रजाः - स्त्रियस्तासु ताभिर्वा यः सम्मिश्रीभावस्तमचिकल संयमार्थी 'प्रजह्यात्' परित्यजेदिति ॥ १५ ॥ अपिच — ये केचन अमिन लोके अक्रिय आत्मा येषामभ्युपगमे तेऽक्रियात्मानः साङ्ख्या:, तेषां हि सर्वव्यापिखादात्मा निष्क्रियः पठ्यते, तथा चोक्तम्- "अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने" इति, तुशब्दो विशेषणे, स चैतद्विशिनष्टि - अमूर्तसव्यापिताभ्यामात्मनोऽक्रियत्वमेव बुध्यते, ते चाक्रियात्मवादिनोऽन्येनाक्रियते सति बन्धमोक्षौ न घटेते इत्यभिप्रायवता मोक्षसद्भावं पृष्टाः सन्तोऽक्रियावाददर्शनेऽपि 'धूतं' मोक्षं तदभावम् (च) 'आदिशन्ति' प्रतिपादयन्ति ते तु पचनपाचनादिके स्नानार्थं जलावगाहनरूपे वा 'आरम्भ' सावये 'सक्ता' अध्युपपन्ना गृद्धास्तु लोके मोक्षैकहेतुभूतं 'धर्म' श्रुतचारित्राख्यं न जानन्ति' कुमार्गग्राहिणो न सम्यगवगच्छन्तीति ॥ १६ ॥ किञ्चान्यत्
Eucation International
पुढो य छंदा इह माणवा उ, किरियाकिरीयं च पुढो य वायं । जायस्स बालस्स पकुव देहं पवडती वेरमसंजतस्स ॥ १७ ॥ आउक्खयं चैव अबुज्झमाणे, ममाति से साहसकारि मंदे । अहो य राओ परितप्यमाणे, अहेसु मूढे अजरामरेव ॥ १८ ॥ जहाहि वित्तं पसवो य
For Parata Use Only
~396~