SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [.], अध्ययन [१०], उद्देशक [-], मूलं [१५], नियुक्ति: [१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत aux शीलाक-18 १० समाध्यध्ययनं. सूत्रांक ||१५|| दीप अनुक्रम [४८७] सूत्रकृताङ्गं पयासु ॥१५॥ जे केइ लोगंमि उ अकिरियआया, अन्नेण पुट्टा धुयमादिसति । आरंभसत्ता चायिक गढिता य लोए, धम्म ण जाणंति विमुक्खहेउं ॥ १६ ॥ त्तियुत दिव्यमानुपतिर्यग्ररूपासु त्रिविधाखपि स्त्रीषु विषयभूतासु यत् 'मैथुनम् अब्रह्म तस्माद् आ-समन्तात्ररतः-अरतो निवृत्त इत्यर्थः, ॥१९ ॥ तुशब्दात्त्राणातिपावादिनिवृत्तश्च, तथा परि-समन्ताद्यते इति परिग्रहो धनधान्यद्विपदचतुष्पदादिसंग्रहः तथा आत्माऽऽत्मीयग्रहस्तं चैवाकुर्वाणः सन्नुचावचेषु-नानारूपेषु विषयेषु यदिवोच्चा-उत्कृष्टा अवचा-जयन्यास्तेष्वरक्तद्विष्टः 'चायी' अपरेषां च त्राणभूतो विशिष्टोपदेशदानतो 'निःसंशयं निश्चयेन परमार्थतो 'भिक्षु' साधुरेवम्भूतो मूलोत्तरगुणसमन्वितो भावसमाधि प्राप्तो भवति, नापरः कश्चिदिति, उच्चावचेषु वा विषयेषु भावसमाधि प्राप्तो भिक्षुर्न संश्रयं याति नानारूपान् विषयान् न संश्रयतीत्यर्थः ॥१३॥ | विषयाननाश्रयन् कथं भावसमाधिमाप्नुयादित्याह-स भावभिक्षुः परमार्थदर्शी शरीरादौ निःस्पृहो मोक्षगमनैकग्रवणच या संयमेऽप्रारतिरसंयमे च रतिर्वा ताममिभूय एतदधिसहेत, तद्यथा-निष्किचनतया तृणादिकान् स्पर्शानादिग्रहणानिम्नोचतभूप्रदेशस्पशोध | सम्पगधिसहेत, तथा शीतोष्णदंशमशकक्षुत्पिपासादिकान् परीषहानक्षोभ्यतया निर्जरार्थम् 'अध्यासयेदू' अधिसहेत तथा गन्ध IS सुरभिमितरं च सम्यक् 'तितिक्षयेत्' सद्यात् , चशब्दादाक्रोशवधादिकांश्च परिपहान्ममक्षुस्तितिक्षयेदिति ॥१४॥ किशान्यत्-॥ बाचि वाचा वा गुप्तो बारगुप्तो-मौनव्रती सुपर्यालोचितधर्मसम्बन्धमापी वेत्येवं भावसमाधि प्राप्तो भवति, तथा शुद्धा 'लइयां जस्यादिकां 'समाहृत्य' उपादाय अशुद्धां च कृष्णादिकामपहृत्य परि-समन्तात्संयमानुष्ठाने 'व्रजेत् गच्छेदिति, किश्चान्यत् ॥१९२॥ | ~395
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy