________________
आगम
(०२)
प्रत
सूत्रांक
||92||
दीप
अनुक्रम
[४८४]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [१२], निर्युक्ति: [१०६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
भवति शरीर के कदाचित शोकः स्यात् तं त्यक्वा याचितोपकरणवदनुप्रेक्षमाणः शरीरकं धुनीयादिति सम्बन्धः ॥ ११ ॥ किश्वापेक्षेतेत्याह-एकलम् - असहायत्वमभिप्रार्थयेद् एकत्वाध्यवसायी स्यात्, तथाहि जन्मजरामरणरोगशोकाकुले संसारे स्वकृतकर्मणा विलुप्यमानानामसुमतां न कश्चित्राणसमर्थः सहायः स्यात्, तथा चोक्तम्- "एगो मे सासओ अप्पा णाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सबै संयोगलक्खणा ॥ १ ॥" इत्यादिकामेकवभावनां भावयेद्, एवमनयैकत्वभावनया प्रकर्षेण मोक्षः प्रमोक्षोविप्रमुक्तसङ्गता, न 'मृषा' अलीकमेतद्भवतीत्येवं पश्य, एष एवैकत्वभावनाभिप्रायः प्रमोक्षो वर्तते, अमृषारूपः सत्यायमेव । तथा 'वरोऽपि' प्रधानोऽप्ययमेव भावसमाधिर्वा यदिवा यः 'तपस्वी' तपोनिष्टतदेहोऽक्रोधनः, उपलक्षणार्थवादस्यामानो निर्मायो निर्लोभः सत्यरतश्च एष एव प्रमोक्ष 'अमृषा' सत्यो 'वरः' प्रधान वर्तत इति ॥ १२ ॥ किञ्चान्यत्
Educatan Internation
इत्थी या आर मेहुणाओ, परिग्गहं चेव अकुवमाणे । उच्चावएसु विसपसु ताई, निस्संसयं भिक्खु समाहिपत्ते ॥ १३ ॥ अरई रई व अभिभूय भिक्खू, तणाइफासं तह सीयफासं । उन्हं च दंसं चहियासएज्जा, सुबिंभ व दुब्भि व तितिक्खएजा ॥ १४ ॥ गुत्तो वईए य समाहिपत्तो, लेसं समाहद्दु परिवएजा । गिहं न छाए णवि छायएजा, संमिस्सभावं पयहे
१ एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः शेषा मे वाह्या भावाः सर्वे संभोगलक्षणाः ॥ १ ॥
For Parts Only
~394~