SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१२|| दीप अनुक्रम [४८४] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [१२], निर्युक्तिः [१०६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृताङ्गं शीलाङ्काचायतियुत ॥१९१॥ उपादत्ते, 'स' एवम्भूत उपात्तवैरः कृतकर्मोपचय 'इतः' अमात्स्थानात् 'च्युतो' जन्मान्तरं गतः सन् दुःखयतीति दुःखं- नरकादियातनास्थानमर्थतः - परमार्थतो दुर्ग-विषमं दुरुत्तरमुपैति, यत एवं तत्तस्मात् 'मेधावी' विवेकी मर्यादावान् वा सम्पूर्णसमाधिगुणं जानानो 'धर्म' श्रुतचारित्राख्यं 'समीक्ष्य' आलोच्याङ्गीकृत्य 'मुनिः' साधुः 'सर्वतः' सबाह्याभ्यन्तरात्सङ्गात् 'विप्रमुक्तः' अपगतः संयमानुष्ठानं मुक्तिगमनैकहेतुभूतं 'चरेद्' अनुतिष्ठेत् ख्यारम्भादिसङ्गाद्विमुक्तोऽनिश्रितभावेन विहरेदितियावत् ||९|| | किञ्चान्यत् आगच्छतीत्यायो- द्रव्यादेर्लाभस्तन्निमित्तापादितोऽष्टप्रकार कर्मलाभो वा तम् 'इव्ह' असिन संसारे 'असंयमजीविताथीं' भोगप्रधान जीवितार्थीत्यर्थः, यदिवा-आजीविकाभयात् द्रव्यसञ्चयं न कुर्यात्, पाठान्तरं वा छन्दणं कुजा इत्यादि, छन्दः - प्रार्थनाऽभिलाप इन्द्रियाणां स्वविषयाभिलाषो वा तत् न कुर्यात्, तथा 'असजमानः' सङ्गमकुर्वन् गृहपुत्रकलत्रादिषु 'परिव्रजेत्' उद्युक्त| विहारी भवेत् तथा 'गृद्धिं गार्ध्यं विषयेषु शब्दादिषु 'विनीय' अपनीय 'निशम्य' अवगम्य पूर्वोत्तरेण पर्यालोच्य भाषको भवेत् तदेव दर्शयति-हिंसया-प्राण्युपमर्दरुपया अन्वितां युक्तां कथां न कुर्यात्, न तत् श्रूयात् यत्परात्मनो उभयोयों बाधकं वच इति भावः, तद्यथा-अनीत पिबत खादत मोदत हत छिन्त प्रहरत पचतेत्यादिकथां पापोपादानभूतां न कुर्यादिति ॥१०॥ अपिचसाधूनाधाय कृतमाधाकृतमौदेशिकमाघाकर्मेत्यर्थः, तदेवम्भूतमाहारजातं निश्रयेनैव 'न कामयेत्' नाभिलपेत् तथाविधाहारादिकं च 'निकामयतः' निश्चयेनाभिलषतः पार्श्वस्थादिस्तत्सम्पर्क दानप्रतिग्रहसंवाससम्भाषणादिभिः न संस्थापयेत्-नोपबृंहयेत् तैर्वा सार्धं संस्तवं न कुर्यादिति, किञ्च - 'उरालं'ति औदारिकं शरीरं विकृष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणो 'धुनीयात्' कृशं कुर्यात्, यदिवा 'उरालं'ति बहुजन्मान्तरसञ्चितं कर्म तदुदारं--मोक्षमनुप्रेक्षमाणो 'धुनीयाद्' अपनयेत् तस्मिंश्च तपसा धूयमाने कुशी Ja Eucation Intention For Parts Only ~393~ १० समा ॥१९१॥
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy