________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [११], उद्देशक -1, मूलं [२४...], नियुक्ति: [१०७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
अथ एकादशं श्रीमार्गाध्ययनं प्रारभ्यते ।
प्रत सूत्रांक ||२४||
दीप अनुक्रम [४९६]
उक्तं दशममध्ययनं, तदनन्तरमेकादशमारभ्यते, अस्स चायमभिसंबन्धः, इहानन्तराध्ययने समाधिः प्रतिपादितः, स च ज्ञानदर्शनतपश्चारित्ररूपो वर्तते, भावमार्गोऽप्येवमात्मक एवेत्यतो मार्गोऽनेनाध्ययनेन प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्याध्ययनस चखायुपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-प्रशस्तो ज्ञानादिको भावमार्गस्तदाचरण चात्राभिधेयमिति, नामनिष्पन्ने तु निक्षेपे मार्ग इत्यस्याध्ययनस्य नाम, तन्निक्षेपार्थं नियुक्तिकृदाह--- णाम ठवणा दविए खेत्ते काले तहेव भावे य । एसो खलु मग्गस्स य णिक्खेवो छविहो होइ ॥ १०७॥
फलगलयंदोलणवित्तरज्जुदवणबिलपासमग्गे य । खीलगअयपक्खिपहे छत्तजलाकासदब्बंमि ॥१०८॥ IS खेत्तंमि जंमि खेत्ते काले कालो जहिं हवइ जो उ। भावंमि होति दुविहो पसत्थ तह अप्पसत्थो य ॥ १०९॥ ॥ दुविहमिवि तिगभेदो ओतस्स(उ) विणिच्छओ दुविहो। सुगतिफलदुग्गतिफलो पगयं सुगतीफलेणित्य।।११०॥ ॥ दुग्गइफलबादीणं तिन्नि तिसट्टा सताइ वादीणं । खेमे य खेमरूवे चउक्कगं मग्गमादीसु ॥ १११ ॥
नामस्थापनाद्रम्पक्षेत्रकालभावभेदान्मार्गस्य पोढा निक्षेपः, तत्र नामस्थापने सुगमलादनादृत्य शरीरभव्यशरीरव्यतिरिक्त द्रव्यमार्गमधिकृत्याह-फलकर्मार्गः फलकमार्गः यत्र कर्दमादिभयात् फलकैर्गम्यते, लतामार्गस्तु यत्र लतावलम्बेन गम्यते,
easasaseco909200000000000000
9a9a9a0006300020200093979090sa
अत्र एकादशमं अध्ययनं 'मार्ग' आरब्धं, पूर्व अध्ययनेन सह तत् अभीसम्बन्ध:, मार्ग शब्दस्य निक्षेपा:
~4024