________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [८], नियुक्ति: [१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक ||८||
'एतेषु' प्राङ्गिनर्दष्टेषु प्रत्येकसाधारणप्रकारेणूपतापक्रियया चालवत् 'वाल' अज्ञवशब्दादितरोऽपि सट्टनपरितापनापद्रावणाIS दिकेनानुष्ठानेन 'पापानि' कर्माणि प्रकर्षेण कुर्वाणस्तेषु च पापेषु कर्मसु सत्सु एतेषु वा पृथिव्यादिजन्तुषु गतः संस्तेनैव 18 संघटनादिना प्रकारेणानन्तश: 'आवत्येते' पीड्यते दुःखभाग्भवतीति, पाठान्तरं वा 'एवं तु पाले' एवमित्युपप्रदर्शने यथा
चौरः पारदारिको वा असदनुष्ठानेन हस्तपादच्छेदान् बन्धवधादींश्चैहावाप्नोत्येवं सामान्यदृष्टेनानुमानेनान्योऽपि पापकर्मकारी इहामुत्र च दुःखभाग्भवति, 'आउद्दति 'ति कचित्पाठा, तत्राशुभान् कमविपाकान् दृष्ट्वा श्रुत्वा ज्ञात्वा वा तेभ्योऽसदनुष्ठानेभ्य 'आउट्टति 'ति निवर्तते, कानि पुनः पापस्थानानि येभ्यः पुनः प्रवर्तते निवर्तते वा इत्याशष तानि दर्शयति-'अतिपाततः' प्राणातिपाततः प्राणथ्यपरोपणाद्धेतोस्तच्चाशुभं ज्ञानावरणादिकं कर्म 'क्रियते' समादीयते, तथा परांश्च भृत्यादीन् प्राणातिपातादौ 'नियोजयन्' व्यापारयन् पापं कर्म करोति, तुशब्दान्मृपावादादिकं च कुर्वन् कारयश्च पापकं कर्म समुचिनोतीति ॥५॥ | किश्चान्यत्-आ--समन्ताहीना-करुणास्पदा वृत्तिः-अनुष्ठानं यस कृपणवनीपकादेःस भवत्यादीनवृत्तिः, एवम्भूतोऽपि पापं । कर्म करोति, पाठान्तरं वा आदीनभोज्यपि पापं करोतीति, उक्तं च-"पिंडोलगेव दुस्सीले, पारगाओ ण मुच्चइ" स कदाचिच्छोभनमाहारमलभमानोऽज्ञवादातरौद्रध्यानोपगतोऽधः सप्तम्यामप्युत्पद्येत, तद्यथा-असावेव राजगृहनगरोत्सवनिर्गतजनसमूह-18 वैभारगिरिशिलापातनोद्यतः स दैवात्स्वयं पतितः पिण्डोपजीवीति, तदेवमादीनभोज्यपि पिण्डोलकादिवज्जनः पापं कर्म करोतीत्येवं 'मत्वा' अवधार्य एकान्तेनात्यन्तेन च यो भावरूपो ज्ञानादिसमाधिस्तमाहुः संसारोत्तरणाय तीर्थकरगणधरादयः, द्रव्य
पिण्डावलगकोऽपि दुःशीलो नरकान मुच्यते ॥
ఆrecoraa
दीप अनुक्रम [४८०]
Receneseeeeeeeeeeeeeee
~390~