________________
आगम
(०२)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[४८०]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १० ], उद्देशक [-] मूलं [८], निर्युक्तिः [१९०६ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृताङ्ग शीलाङ्का
चायय
चियुतं
॥ १९०॥
समाधयो हि स्पर्शादिसुखोत्पादका अनेकान्तिका अनात्यन्तिकाश्च भवन्ति अन्ते चावश्यमसमाधिमुत्पादयन्ति तथा चोक्तम्" यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ॥ १ ॥" इत्यादि, तदेवं 'बुद्ध:' अवगततवः स चतुर्विधेऽपि ज्ञानादिके रतो-व्यवस्थितो 'विवेके वा' आहारोपकरणकषायपरित्यागरूपे द्रव्यभावात्मके रतः सभेवंभूतश्च स्यादित्याह - प्राणानां दशप्रकाराणामप्यतिपातो-विनाशस्तस्माद्विरतः स्थितः सम्यग्मार्गेषु आत्मा यस्य सः पाठान्तरं वा 'ठियचि'चि स्थिता शुद्धखभावात्मना अर्चिः - लेश्या यस्य स भवति स्थितार्चिः, सुविशुद्धस्थिरलेश्य इत्यर्थः ॥ ६ ॥ किञ्च - 'सर्व' चराचरं 'जगत्' प्राणिसमूहं समतया प्रेक्षितुं शीलमस्य स समतानुप्रेक्षी समतापश्यको वा, न कञ्चित्प्रियो नापि द्वेष्य इत्यर्थः तथा चोक्तम् — "नेत्थि य सि कोइ विस्सो पिओ व सर्व्वसु चैव जीवेसु" तथा-'जह मम ण पियं दुक्खमित्यादि, | समतोपेतश्च न कस्यचित्प्रियमप्रियं वा कुर्यान्निःसङ्गतया विहरेद्, एवं हि सम्पूर्ण भावसमाधियुक्तो भवति, कचित्तु भावसमा| धिना सम्यगुत्थानेनोत्थाय परी पहोपसर्गेस्सर्जितो दीनभावमुपगम्य पुनर्विषण्णो भवति विषयार्थी वा कश्विद्गार्हस्थ्य मध्यवलम्बते रससाता गौरवगृद्धो वा पूजासत्काराभिलाषी स्यात् तदभावे दीनः सन् पार्श्वस्थादिभावेन वा विषण्णो भवति, कश्चित्तथा सम्पूजनं वस्त्रपात्रादिना प्रार्थयेत् 'लोककामी च' श्लाघाभिलाषी च व्याकरणगणितज्योतिपनिमित्तशास्त्राण्यधीते कविदिति ॥ ७ ॥ किञ्चान्यत् साधूनाधाय उद्दिश्य कृतं निष्पादितमाधाकर्मेत्यर्थः, तदेवम्भूतमाहारोपकरणादिकं निकामम् - अत्यर्थ यः प्रार्थयते स निकाममीणेत्युच्यते । तथा 'निकामम्' अत्यर्थ आघाकर्मादीनि तनिमित्तं निमन्त्रणादीनि वा सरति चरति १ नास्ति तस्य कोऽपि द्वेष्यः प्रिय सर्वेषु चैव जीवेषु ॥
Education Internation
For Penal Use On
~391~
१० समाध्यध्ययनं.
॥ १९०॥