________________
आगम
(०२)
प्रत
सूत्रांक
||8||
दीप
अनुक्रम [ ४७६ ]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १० ], उद्देशक [-] मूलं [४], निर्युक्तिः [१९०६ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृताशं शीलाङ्का
चाferचियुर्त
॥ १८९॥
संवृतसर्वेन्द्रियेण भाव्यम् एतदेव दर्शयति- 'चरेत्' संयमानुष्ठानमनुतिष्ठेत् 'मुनिः' साधुः 'सर्वतः सबाह्याभ्यन्तरात् सङ्गाद्विशे| पेण प्रमुक्तो विप्रमुक्तो निःसङ्गो मुनिः निष्किञ्चनवेत्यर्थः, स एवम्भूतः सर्वबन्धनविप्रमुक्तः सन् 'पश्य' अवलोकय पृथक पृथक् पृथिव्यादिषु कार्येषु सूक्ष्मबादरपर्याप्तकापर्याप्तक भेदभिन्नान् 'सत्त्वान' प्राणिनः अपिशब्दाद्वनस्पतिकाये साधारणशरीरिणोऽनन्तानप्येकखमागतान पश्य, किंभूतान् ?-दुःखेन-असातावेदनीयोदयरूपेण दुःखयतीति वा दुःखम् अष्टप्रकारं कर्म तेनार्त्तानपीडितान् परि-समन्तात्संसारकटाहोदरे वकतेनेन्धनेन 'परिपच्यमानान्' काथ्यमानान् यदिवा - दुष्प्रणिहितेन्द्रियानार्तध्यानोपगतान्मनोवाक्कायैः परितप्यमानान् पश्येति सम्बन्धो लगनीय इति ॥ ४ ॥ अपिच
Eucation Internation
एते वाले य पकुवमाणे, आवडती कम्मसु पावसु । अतिवायतो कीरति पावकम्मं, निडंजमाणे उ करेइ कम्मं ॥ ५ ॥ आदीणवित्तीय करेति पावं, मंता उ एगंतसमाहिमाहु । बुद्धे समाहीय रते विवेगे, पाणातिवाता विरते ठियप्पा ॥६॥ सर्व जगं तू समयाणुपेही, पियपियं कस्सइ णो करेजा । उट्ठाय दीणो य पुणो बिसन्नो, संपूयणं चेव सिलोयकामी ॥७॥ आहाकडं चैव निकाममीणे, नियामचारी य विसण्णमेसी । इत्थीसु सत्ते य पुढो य वाले, परिग्गहं चैव पकुवमाणे ॥ ८ ॥
For Parts Only
~389~
१० समाध्यध्ययनं.
॥ १८९ ॥
war