________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अगसूत्र-२ (मूल+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [४], नियुक्ति: [१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम [४७६]
| मैथुननिषेधोऽप्युक्तः, समस्तवतसम्परूपालनोपदेशाच्च मृपावादोऽप्यर्थतो निरस्त इति ॥२॥ ज्ञानदर्शनसमाधिमधिकृत्याह| सुष्ठाख्यातः श्रुतचारित्राख्यो धर्मो येन साधुनाऽसौ खाख्यातधर्मा, अनेन ज्ञानसमाधिरक्तो भवति, न हि विशिष्टपरिशानमन्तरेण
खाख्यातधर्मसमुपपद्यत इति भावः, तथा विचिकित्सा-चित्तविलतिर्विद्वज्जुगुप्सा वा तां '[वितीर्णः'-अतिक्रान्तः 'तदेव च निःशझं यज्जिनः प्रवेदित'मित्येवं निःशकतया न कचिचित्तविप्लुतिं विधच इत्यनेन दर्शनसमाधिः प्रतिपादितो भवति, येन केनचित्प्रासुकाहारोपकरणादिगतेन विधिनाऽऽत्मानं यापयति-पालयतीति लाहः, स एवम्भूतः संयमानुष्ठानं 'चरेदू' अनुतिष्ठेत , तथा प्रजायन्त इति मजा:-पृथिच्यादयो जन्तवस्ताखात्मतुल्या, आत्मवत्सर्वप्राणिनः पश्यतीत्यर्थः, एवम्भूत एव भावसाधुर्भवतीति, तथा चोक्तम्-"जह मम ण पियं दुक्खं, जाणिय एमेव सबजीवाणं । ण हणइ ण हणावेइ य, सममई तेण सो समणो ॥१॥ ॥ यथा च ममाऽऽक्रुश्यमानखाभ्याख्यायमानस्य वा दुःखमुत्पद्यते एवमन्येषामपीलेवं मखा प्रजावात्मसमो भवति, तथा इहासंयमजीवितार्थी प्रभूतं कालं सुखेन जीविष्यामीत्येतदध्यवसायी वा 'आय' कर्माश्रवलक्षणं न कुर्यात् , तथा 'चषम्' उपचयमाहारोप
करणादेर्धनधान्यद्विपदचतुष्पदादेवी परिग्रहलक्षणं संचयमावत्यर्थ सुष्टु तपस्वी सुतपखी-विकृष्टतपोनिष्टप्तदेहो भिक्षुर्न कुर्यादिति 18| ॥३॥ किश्चान्यत्-सर्वाणि च तानि इन्द्रियाणि च स्पर्शनादीनि वैरभिनिवृतः संवतेन्द्रियो जितेन्द्रिय इत्यर्थः, क?-'प्रजासु।
स्त्रीषु, तासु हि पश्चप्रकारा अपि शब्दादयो विषया विद्यन्ते, तथा चोक्तम्-"कलानि वाक्यानि विलासिनीनां, गतानि रम्याण्यवकालोकितानि । रतानि चित्राणि च सुन्दरीणां, रसोऽपि गन्धोऽपि च चुम्बनानि ॥१॥" तदेवं सीपु पञ्चेन्द्रियविषयसम्भवाचद्विषये
1 यथा मम न प्रियं दुःख ज्ञाला एवमेव सर्वसत्वानां । न हन्ति न चातयति च सममणति वेन स श्रमणः ॥ १॥
सरseeeeeeesesesesea
~388