SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक |||| दीप अनुक्रम [६] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [१], मूलं [गाथा-६ ], निर्युक्ति: [३२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः ङ्कारः, तस्माद्गगथ षोडशकः, तस्मात्पोडशकादपि पञ्च भूतानि चैतन्यं पुरुषस्य स्वरूपमित्यादि, वैशेषिकाः पुनराहुः - द्रव्यगुणकर्मसामान्यविशेषसमवायाः पद पदार्था इति, तथा नैयायिकाः- प्रमाणप्रमेयादीनां पदार्थानामन्वयव्यतिरेकपरिज्ञानाभि:श्रेयसाधिगम इति व्यवस्थिताः, तथा मीमांसकाः - चोदनालक्षणो धर्मो, न च सर्वज्ञः कश्विद्विद्यते, मुक्त्यभावशेत्येवमाश्रिताः, चार्वाकारसेवमभिहितवन्तो, यथा--नास्ति कचित्परलोकयाथी भूतपञ्चकाव्यतिरिक्तो जीवाख्यः पदार्थों, नापि पुण्यपापे स्त ॐ इत्यादि । एवं चाङ्गीकृत्यैते लोकायतिकाः 'मानवाः' पुरुषाः 'सक्ता' गृद्धा अध्युपपन्ना: 'कामेषु' इच्छामदनरूपेषु, तथा ॥ १४ ॥ ४ चोचुः एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ॥ १ ॥ पिच खाद च साधु शो ६ भने !, यदतीतं वरगात्रि ! तत्र ते । नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ २ ॥ एवं ते तत्रान्तरीयाः खसमयार्थवासितान्तः करणाः सन्तो भगवदर्हदुक्तं ग्रन्थार्थमज्ञातपरमार्थाः समतिक्रम्य स्वकीयेषु ग्रन्थेषु सिताः संबद्धाः कामेषु च | सक्ता इति ॥ ६ ॥ साम्प्रतं विशेषेण सूत्रकार एव चार्वा कमतमाश्रित्याऽऽद्द - सूत्रकृताङ्ग शीलाङ्का चार्थीयपृ चियुतं Eucation Internation संति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी आउ तेऊ वा, वाउ आगासपंचमा ॥ ७ ॥ एए पंच महब्भूया, तेब्भो एगोत्ति आहिया । अह तेसिं विणासेणं, विणासो होइ देहिणो ॥८॥ 'सन्ति' विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि, सर्वलोकव्यापित्वान्महत्त्वविशेषणम्, अनेन च भूता[१] लोकोऽयं । For Parts Only ~ 39~ १ समया ध्ययने प रसमयेषु चावकः ॥ १४ ॥ yor
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy