SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-५], नियुक्ति: [३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक तंच' प्राणिनां खल्पमिति संख्याय-ज्ञपरिज्ञया, प्रत्याख्यानपरिक्षया तु सचित्ताचित्तपरिग्रहप्राण्युपघातस्वजनस्नेहादीनि। IS| बन्धनस्थानानि प्रत्याख्याय 'कर्मणः सकाशाद 'श्रुत्यति' अपगच्छत्यसौ, तुरवधारणे, त्रुटोदेवेति, यदिवा-'कर्मणा' ॥ क्रियया संयमानुष्ठानरूपया बन्धनाव्यति, कर्मणः पृथग्भवतीत्यर्थः ॥ ५॥ अध्ययनार्थाधिकाराभिहितसात्वसमयप्रतिपाद-18 नानन्तरं परसमयप्रतिपादनानिधित्सयाऽह एए गंथे विउक्कम्म, एगे समणमाहणा । अयाणंता विउस्सित्ता, सत्ता कामेहि माणवा ॥६॥ NI 'एतान् ' अनन्तरोक्तान ग्रन्थान् व्युत्क्रम्य ' परित्यज्य स्वरुचिविरचितार्थेषु ग्रन्थेषु सक्ताः 'सिताः' बद्धाः, एके, न सर्वे इति संबन्धः । ग्रन्थातिक्रमचैतेषां तदुक्तार्थानभ्युपगमात्, अनन्तरग्रन्थेषु चायमर्थोऽभिहितः तद्यथा-जीवा-18 स्तिसे सति ज्ञानावरणीयादिकर्मबन्धनं, तस्स हेतवो मिथ्याखाविरतिप्रमादादयः परिग्रहारम्भादया, तबोटनं च सम्यगद्-1 शेनाद्युपायेन, मोक्षसद्भाववेत्येवमादिका, तदेवमेके 'श्रमणाः शाक्यादयो बार्हस्पत्यमतानुसारिणव प्रोमणाः 'एतान्' अहे-1 १|| दुक्तान् ग्रन्थानतिक्रम्य परमार्थमजानाना विविधम्-अनेकप्रकारम् उत्-प्राबल्येन सिता-बद्धाः खसमयेष्वभिनिविष्टाः ।। तथा च शाक्या एवं प्रतिपादयन्ति, यथा- सुखदुःखेच्छाद्वेषज्ञानाधारभूतो नास्त्यात्मा कवित, किंतु विज्ञानमेवेकं विवर्तत इति, | क्षणिकाः सर्वसंस्कारा इत्यादि, तथा सांख्या एवं व्यवस्थिताः-सत्वरजस्तमसा साम्यावस्था प्रकृतिः, प्रकृतेर्महान् , महतोऽह १ परिवाजकादयः अथवा समणलिंगत्था मारणा समणीयासमा समका एव माहणा। అలరించాలని ||५|| अनुक्रम అధిక ~38~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy