________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-४], नियुक्ति: [३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
त्तियुतं
सूत्राक ||४||
सूत्रकृता 18| द्वेषमुपगतस्ततः 'स्वयम्' आरमना त्रिभ्यो मनोवाकायेभ्य आयुर्वलशरीरेभ्यो वा 'पातयेत्' च्यावयेत् 'प्राणान' प्राणिनः, शीलाङ्का
|१समयाअकारलोपाद्वा अतिपातयेत् प्राणानिति, प्राणावामी-'पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिश्वासमथान्यदायुः । प्राणा दौते 8 ध्ययने खचाीयवृ
भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥' तथा स परिग्रहाग्रही न केवलं खतो व्यापादयति अपरैरपि घातयति भतश्चान्यान् ? समय:
समनुजानीते, तदेवं कृतकारितानुमतिभिः प्राण्युपमर्दनेन जन्मान्तरशतानुवन्ध्यात्मनो बैरे' वर्धयति, ततश्च दुःखपरम्परारूपाद । ॥१३॥
| बन्धनान्न मुच्यत इति । प्राणातिपातस्य चोपलक्षणार्थत्वात् मृपावादादयोऽपि बन्धहेतवो द्रष्टव्या इति॥३॥ पुनर्बन्धनमेवाश्रित्याह'जस्सि' मित्यादि, यस्मिन' राष्ट्रकूटादौ कुले जातो 'या' सहपांसुक्रीडितैयस्वैर्भार्यादिभिर्वा सह संवसेन्नरः, तेषु मातृपितृ| श्रातभगिनी भार्यावयस्यादिषु ममायमिति ममखवान् निधन 'लुप्यते विलुप्यते, ममखजनितेन कर्मणा नारकतिर्यअनुष्यामरल-॥
क्षणे संसारे प्रम्यमाणो बाध्यते-पीड्यते । कोऽसौ ?-'वाल' अज्ञः, सदसद्विवेकरहितसाद, अन्येष्वन्येषु च 'मूर्छितो Pal गृद्धोऽध्युपपनो, ममसबहुल इत्यर्थः, पूर्व तावन्मातापित्रोस्तदनु भार्यायां पुनः पुत्रादौ स्नेहवानिति ॥४॥ साम्प्रतं यदुक्तं प्राक्"किं वा जानन बन्धनं त्रोटयतीति,' अस्य निर्वचनमाह
वित्तं सोयरिया चेव, सबमेयं न ताणइ । संखाए जीविअंचेवं, कम्मुणा उ तिउदृइ ॥५॥
'वित्तं' द्रव्यं, तब सचित्तमचित्तं वा, तथा 'सोदर्या' भ्रातभगिन्यादयः, सर्वमपि च 'एतद्' वित्तादिक संसारान्तर्ग-101 | तस्यासुमतोऽतिकटुकाः शारीरमानसीवेदनास्समनुभवतो न 'त्राणाय रक्षणाय भवतीत्येतत् 'संख्याय' ज्ञाखा तथा 'जीवि-13
१ अप्रकार कर्म चू द्वाभ्यामाकलितः चू० । ३ मसवेदनाः प्रा।
अनुक्रम
~37~