SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-४], नियुक्ति: [३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: त्तियुतं सूत्राक ||४|| सूत्रकृता 18| द्वेषमुपगतस्ततः 'स्वयम्' आरमना त्रिभ्यो मनोवाकायेभ्य आयुर्वलशरीरेभ्यो वा 'पातयेत्' च्यावयेत् 'प्राणान' प्राणिनः, शीलाङ्का |१समयाअकारलोपाद्वा अतिपातयेत् प्राणानिति, प्राणावामी-'पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिश्वासमथान्यदायुः । प्राणा दौते 8 ध्ययने खचाीयवृ भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥' तथा स परिग्रहाग्रही न केवलं खतो व्यापादयति अपरैरपि घातयति भतश्चान्यान् ? समय: समनुजानीते, तदेवं कृतकारितानुमतिभिः प्राण्युपमर्दनेन जन्मान्तरशतानुवन्ध्यात्मनो बैरे' वर्धयति, ततश्च दुःखपरम्परारूपाद । ॥१३॥ | बन्धनान्न मुच्यत इति । प्राणातिपातस्य चोपलक्षणार्थत्वात् मृपावादादयोऽपि बन्धहेतवो द्रष्टव्या इति॥३॥ पुनर्बन्धनमेवाश्रित्याह'जस्सि' मित्यादि, यस्मिन' राष्ट्रकूटादौ कुले जातो 'या' सहपांसुक्रीडितैयस्वैर्भार्यादिभिर्वा सह संवसेन्नरः, तेषु मातृपितृ| श्रातभगिनी भार्यावयस्यादिषु ममायमिति ममखवान् निधन 'लुप्यते विलुप्यते, ममखजनितेन कर्मणा नारकतिर्यअनुष्यामरल-॥ क्षणे संसारे प्रम्यमाणो बाध्यते-पीड्यते । कोऽसौ ?-'वाल' अज्ञः, सदसद्विवेकरहितसाद, अन्येष्वन्येषु च 'मूर्छितो Pal गृद्धोऽध्युपपनो, ममसबहुल इत्यर्थः, पूर्व तावन्मातापित्रोस्तदनु भार्यायां पुनः पुत्रादौ स्नेहवानिति ॥४॥ साम्प्रतं यदुक्तं प्राक्"किं वा जानन बन्धनं त्रोटयतीति,' अस्य निर्वचनमाह वित्तं सोयरिया चेव, सबमेयं न ताणइ । संखाए जीविअंचेवं, कम्मुणा उ तिउदृइ ॥५॥ 'वित्तं' द्रव्यं, तब सचित्तमचित्तं वा, तथा 'सोदर्या' भ्रातभगिन्यादयः, सर्वमपि च 'एतद्' वित्तादिक संसारान्तर्ग-101 | तस्यासुमतोऽतिकटुकाः शारीरमानसीवेदनास्समनुभवतो न 'त्राणाय रक्षणाय भवतीत्येतत् 'संख्याय' ज्ञाखा तथा 'जीवि-13 १ अप्रकार कर्म चू द्वाभ्यामाकलितः चू० । ३ मसवेदनाः प्रा। अनुक्रम ~37~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy