________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-२], नियुक्ति: [३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुत्रांक
||२||
दर्शयति, तत्रापि सर्वारम्भाः कर्मोपादानरूपाः प्रायश आत्मात्मीयग्रहोत्थाना इतिकृलादौ परिग्रहमेव दर्शितवान् , चित्तम्| उपयोगी शानं तद्विषते यस तञ्चित्तवन-द्विपदचतुष्पदादि, ततोऽन्यदचित्तवत्-कनकरजतादि, तदुभयरूपमपि परिग्रहं परिगृह ॥७॥ 'कृशमपि'स्तोकमपि तुणतुषादिकमपीत्यर्थः, यदिवा कसनं कसः-परिग्रहग्रहणबुझ्या जीवस्य गमनपरिणाम इतियापत् , तदेवं 1 खतः परिग्रहं परिगृह्यान्यान्वा ग्राहयिखा गृण्हतो वाऽन्याननुज्ञाय दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तत्फलं या असातोदयादिरूपं तसाच मुच्यत इति, परिग्रहाग्रह एव परमार्थतोऽनर्थमूलं भवति, तथा चोक्तम्-"ममाहमिति चैप यावदभिमा-16 नदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः । यशःसुखपिपासितैरयमसावनोंत्तरैः, परैरपसदः कुतोऽपि कथमप्य-18 पाकृष्यते ॥१॥" तथा च "द्वेषस्यायतनं धृतेरपचयः क्षान्तेः प्रतीपो विधियाक्षेपस मुहन्मदस्य भवनं ध्यानस्य कष्टो रिपुः। दुःखस प्रभवः सुखख निधनं पापस्य वासो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥२॥" तथा च परिग्रहेचित्राशनष्टेषु कालाशोको प्राप्तेषु च रक्षणमुपभोगे चातृप्तिरित्येवं परिग्रहे सति दुःखात्मकावन्धनान्न मुच्यत इति ॥ २॥ परिग्रहवतधावश्यंभाव्यारम्भस्तसिंध प्राणातिपात इति दर्शयितुमाह
सयं तिवायए पाणे, अदुवाऽन्नेहिं घायए । हणंतं वाऽणुजाणाइ, वर वडाइ अप्पणी ॥३॥ जस्सि कुले समुप्पन्ने, जेहिं वा संवसे नरे । ममाइ लुप्पई बाले, अण्णे अण्णेहि मुच्छिए ॥४॥यदिषा-प्रकारान्तरेण बन्धनमेवाह-सतीत्यादि', स परिग्रहवानसंतुष्टो भूयस्तदर्जनपरः समर्जितोपद्रवकारिणि च
टीप
अनुक्रम
सूचक. ३
~36~