SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक |||| दीप अनुक्रम [3] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [१], मूलं [गाथा - १], निर्युक्ति: [३२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृता शीलाङ्काचार्ययव चियुतं ॥ १२ ॥ Eraton बुझिजति तिउद्विजा, बंधणं परिजाणिया । किमाह बंधणं वीरो, किंवा जाणं तिउहई ? ॥ १ ॥ अस्य संहितादिक्रमेण व्याख्या - बुध्येतेत्यादि, सूत्रमिदं सूत्रकृताङ्गादौ वर्तते, अस्य चाचाराङ्गेन सहायं संबन्धः, तद्यथाआचारानेऽभिहितम्- 'जीवो छक्कायपरूवणा य तेसिं वtण बंधोत्ति' इत्यादि तत्सर्वं बुध्येतेत्यादि, यदिवेह केषाञ्चिद्वादिनां ज्ञानादेव मुक्तयवाप्तिरन्येषां क्रियामात्रात्, जैनानां तूमाभ्यां निःश्रेयसाधिगम इत्येतदनेन श्लोकेन प्रतिपाद्यते । तत्रापि ज्ञानपूर्विका क्रिया फलवती भवतीत्यादौ बुध्यतेत्यनेन ज्ञानमुक्तं त्रोटयेदित्यनेन च क्रियोक्ता, तत्रायमर्थो- 'बुध्येत' अवगच्छेत् बोधं विदध्यादित्युपदेशः, किं पुनस्तद्बुध्येतात आह-'बन्धन' बध्यते जीवप्रदेशैरन्योऽन्यानुवेधरूपतया व्यवस्थाप्यत इति बन्धनं-ज्ञानावरणाद्यष्टप्रकारं कर्म तद्धेतवो वा मिथ्यात्वाविरत्यादयः परिग्रहारम्भादयो वा न च बोधमात्रादभिलषितार्थावाप्तिर्भवतीत्यतः क्रियां दर्शयति तच बंधनं परिज्ञाय विशिष्टया क्रियया-संयमानुष्ठानरूपया 'चोटयेद्' अपनयेदात्मनः पृथकुर्यात्परित्यजेद्वा, एवं चाभिहिते जम्बूस्वाम्यादिको विनेयो बन्धादिखरूपं विशिष्टं जिज्ञासुः पप्रच्छ-'किमाह' किमुक्तवान् बन्धनं 'वीर' तीर्थक्रत् ?, किंवा 'जानन' अवगच्छंस्तद्बन्धनं त्रोटयति ततो वा त्रुय्यति १, इति श्लोकार्थः ॥ १ ॥ बन्धनप्रश्नस्वरूपप्रश्न निर्वचनायाहचित्तमंतमचित्तं वा, परिगिज्झ किसामवि । अन्नं वा अणुजाणाइ, एवं दुक्खा ण मुच्च ॥ २ ॥ इह बन्धनं कर्म तवाभिधीयन्ते तत्र न निदानंमन्तरेण निदानिनो जन्मेति निदानमेव दर्शयति, तत्रापि सर्वारम्भाः छव्विदं विद्धि लक्खणं ॥ १ ॥” इति व्याख्यालक्षणे तस्था एवादी प्रतिपादनात् ॥ १ एकान्तपरोक्ष भू० २ कर्मगो बन्धनत्वपक्षे ।। प्रथम अध्ययने प्रथम उद्देशस्य प्रथम सूत्रस्य (गाथायाः) आरम्भ: For Pass Use Only ~35~ १ समयाध्ययने बन्धप्रश्नोत्तरे ॥ १२ ॥
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy