________________
आगम
(०२)
प्रत
सूत्रांक
||३६||
दीप
अनुक्रम
[४७२]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [-], मूलं [३६...], निर्युक्तिः [१०३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सूत्रकृता शीलाङ्का
चार्ययत्र
चियुतं
॥१८६॥
अथ दशमं श्रीसमाध्यध्ययनं प्रारभ्यते ॥
नवमानन्तरं दशममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्मोऽभिहितः, स चाविकलः समाधौ सति भवतीत्यतोऽधुना समाधिः प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा- धर्मे समाधिः कर्तव्यः सम्यगाधीयते व्यवस्थाप्यते मोक्षं तन्मार्ग वा प्रति येनात्मा धर्मध्यानादिना स समाधिः- धर्मध्यानादिकः, स च सम्यग्र ज्ञाला स्पर्शनीयः, नामनिष्पत्रं तु निक्षेपमधिकृत्य निर्मुक्तिकदाह-आयाणपदेणाऽऽधं गोणं णामं पुणो समाहिति । णिक्खिविऊण समाहिं भावसमाहीह पमयं तु ॥ १०३ ॥ णामंठवणादविए खेसे काले तहेव भावे य । एसो उ समाहीए णिक्खेवो उब्विहो होइ ॥ १०४ ॥ पञ्चसु विसएस सुभेसु दव्वंमि सा भवे समाहित्ति । खेत्तं तु जम्मि खेत्ते काले कालो जहिं जो ऊ ।। १०५ ।। | भावसमाहि चव्विह दंसणणाणे तवे चरिते य । चउसुवि समाहियप्पा संमं चरणडिओ साहू || १०६ ॥
आदीयते गृह्यते प्रथममादौ यत्तदादानम् आदानं च तत्पदं च सुबन्तं तिङन्तं वा तदादानपदं तेन 'आर्य'ति नामाखाध्ययनस्य यस्मादध्ययनादाविदं सूत्रम्- 'आषं मईमं मणुवीह धम्म' मित्यादि, यथोत्तराध्ययनेषु चतुर्थमध्ययनं प्रमादाप्रमादाभिधायकमप्यादानपदेन 'असंख्य' मित्युच्यते, गुणनिष्पन्नं पुनरस्याध्ययनस्य नाम समाधिरिति यस्मात्स एवात्र प्रतिपाद्यते तं च समाधिं
Eaton Inn
For Parts Only
अत्र दशमं अध्ययनं 'समाधि' आरब्धं, पूर्व अध्ययनेन सह अभीसम्बन्ध:, समाधि शब्दस्य निक्षेपाः
~383~
१० समा ध्यध्ययनं.
॥१८६॥
wor