SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||३६|| दीप अनुक्रम [४७२] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [-], मूलं [३६...], निर्युक्तिः [१०३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः सूत्रकृता शीलाङ्का चार्ययत्र चियुतं ॥१८६॥ अथ दशमं श्रीसमाध्यध्ययनं प्रारभ्यते ॥ नवमानन्तरं दशममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्मोऽभिहितः, स चाविकलः समाधौ सति भवतीत्यतोऽधुना समाधिः प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा- धर्मे समाधिः कर्तव्यः सम्यगाधीयते व्यवस्थाप्यते मोक्षं तन्मार्ग वा प्रति येनात्मा धर्मध्यानादिना स समाधिः- धर्मध्यानादिकः, स च सम्यग्र ज्ञाला स्पर्शनीयः, नामनिष्पत्रं तु निक्षेपमधिकृत्य निर्मुक्तिकदाह-आयाणपदेणाऽऽधं गोणं णामं पुणो समाहिति । णिक्खिविऊण समाहिं भावसमाहीह पमयं तु ॥ १०३ ॥ णामंठवणादविए खेसे काले तहेव भावे य । एसो उ समाहीए णिक्खेवो उब्विहो होइ ॥ १०४ ॥ पञ्चसु विसएस सुभेसु दव्वंमि सा भवे समाहित्ति । खेत्तं तु जम्मि खेत्ते काले कालो जहिं जो ऊ ।। १०५ ।। | भावसमाहि चव्विह दंसणणाणे तवे चरिते य । चउसुवि समाहियप्पा संमं चरणडिओ साहू || १०६ ॥ आदीयते गृह्यते प्रथममादौ यत्तदादानम् आदानं च तत्पदं च सुबन्तं तिङन्तं वा तदादानपदं तेन 'आर्य'ति नामाखाध्ययनस्य यस्मादध्ययनादाविदं सूत्रम्- 'आषं मईमं मणुवीह धम्म' मित्यादि, यथोत्तराध्ययनेषु चतुर्थमध्ययनं प्रमादाप्रमादाभिधायकमप्यादानपदेन 'असंख्य' मित्युच्यते, गुणनिष्पन्नं पुनरस्याध्ययनस्य नाम समाधिरिति यस्मात्स एवात्र प्रतिपाद्यते तं च समाधिं Eaton Inn For Parts Only अत्र दशमं अध्ययनं 'समाधि' आरब्धं, पूर्व अध्ययनेन सह अभीसम्बन्ध:, समाधि शब्दस्य निक्षेपाः ~383~ १० समा ध्यध्ययनं. ॥१८६॥ wor
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy