________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [३६], नियुक्ति: [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||३६||
eroen
दीप
|आदानीयो- हितैषिणां मोक्षस्तन्मार्गो वा सम्यग्दर्शनादिकः पुरुषाणां-मनुष्याणामादानीयः पुरुषादानीयः स विद्यते येषा-13 मिति विगृह्य मबर्थीयोऽर्शआदिभ्योजिति, तथा य एवंभूतास्ते विशेषेणेरयन्ति अष्टप्रकारं कर्मेति वीराः, तथा बन्धनेन सवाद्याभ्यन्तरेण पुत्रकलत्रादिनेहरूपेणोत्-पापल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो 'जीचितम्' असंयमजीवितं प्राणधारणं वा भाभिकाति' नाभिलपन्तीति ॥ ३४॥ किश्चान्यत्-'अग्रद्ध' अनध्युपपन्नोऽछितःक?--शब्दस्पर्शेषु मनोज्ञेषु। आद्यन्तग्रहणान्मध्यग्रहणमतो मनोज्ञेषु रूपेषु गन्धेषु रसेषु वा अगृद्ध इति द्रष्टव्यं, तथेतरेषु वादिष्ट इत्यपि वाच्यं, तथा 'आर
म्भेष' सावधानुष्ठानरूपेषु 'अनिश्रितः' असम्बद्धोऽप्रवृत्त इत्यर्थः, उपसंहर्तुकाम आह-'सर्वमेतद्' अध्ययनादेरारभ्य प्रति-18 बाध्यत्वेन यत लपितम् उक्तं मया बहु तत् 'समयादू' आहेतादागमादतीतमतिक्रान्तमितिकला प्रतिषिद्ध, यदपि च विधिद्वारे-18 शाणोक्तं तदेतत्सर्वं कुत्सितसमयातीतं लोकोचरं प्रधानं वर्तते, यदपि च तैः कुतीर्थिकैर्षहु लपितं तदेतत्सर्व समयातीतमितिकखा
नानुष्ठेयमिति ॥ ३५॥ प्रतिषेध्यप्रधाननिषेधद्वारण मोक्षामिसन्धानेनाह-अतिमानो महामानस्तं, चशब्दात्तत्सहचरितं क्रोधं च,
तथा मायर्या चशब्दाचस्कार्यभूतं लोभं च, तदेतत्सर्वे 'पण्डितो' विवेकी ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिक्षया परिहरेत् । 1 तथा सर्वाणि 'गारवाणि' ऋद्धिरससातरूपाणि सम्पर ज्ञावा संसारकारणत्वेन परिहरेत् , परिहत्य च 'मुनिः साधुः 'निर्वाण
म्' अशेषकर्मक्षयरूपं विशिष्टाकाशदेश वा 'सन्धयेत्' अभिसन्दध्यात् प्रार्थयेदितियावत् । इतिः परिसमाप्त्यर्थे, प्रवीमीति पूर्ववत् ॥३६ ।। समाप्त धर्माख्यं नवममध्ययनमिति ॥
Receneseseseeeeeeeserce
अनुक्रम [४७२]
अत्र नवमं अध्ययनस्य परिसमाप्ति:
~382