SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [३६], नियुक्ति: [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||३६|| दीप अनुक्रम [४७२] सूत्रकृताङ्गं ताज || के ज्ञानिनस्तपखिनो वेत्याह-'वीराः कर्मविदारणसहिष्णवो धीरा वा परीषहोपसर्गाक्षोभ्याः, धिया बुद्ध्या राजन्तीति वा धीरा ९ धोशीलाङ्का- ये केचनासबसिद्धिगमनाः, आप्तो-रागादिविप्रमुक्तस्तस्य प्रज्ञा केवलज्ञानाख्या तामन्वेष्टुं शीलं येषां ते आप्तप्रज्ञान्वेषिणः सर्वज्ञो-|| ध्ययन. चाीयव-1 कान्वेषिण इतियावत् , यदिवा-आत्मप्रज्ञान्वेषिण आत्मनः प्रज्ञा-ज्ञानमात्मप्रज्ञा तदन्वेषिणः आत्मज्ञखा(प्रजा)न्वेषिण आत्महिचियुतं । तान्वेषिण इत्यर्थः, तथा धृतिः-संयमे रतिः सा विद्यते येषां ते धृतिमन्तः, संयमधृत्या हि पञ्चमहावतभारोद्वहनं सुसाध्यं भवतीति, तपःसाध्या च सुगतिर्हस्तप्राप्लेति, तदुक्तम् जिस्स चिई तस्स तवो जस्स तवो तस्स सुग्गई सुलहा । जे अधिहमंत परिसा वचोवि || ॥१८५॥ खलु दुल्लहो तेसि ॥ १॥" तथा जितानि-वशीकृतानि खविषयरागद्वेषविजयेनेन्द्रियाणि-स्पर्शनादीनि यैस्ते जितेन्द्रियाः, शुश्रूषमाणाः शिष्या गुरखो वा शुश्रूषमाणा यथोक्तविशेषणविशिष्टा भवन्तीत्यर्थः ॥३३ ।। यदभिसंधायिनः पूर्वोक्तविशेषणविशिष्टा भवन्ति तदभिधित्सुराह---'गृहे' गृहवासे गृहपाशे वा गृहस्थभाव इतियावत् 'दीवति 'दीपी दीप्तौ' दीपयति-प्रकाशयतीति दीपः स च भावदीपः श्रुतज्ञानलाभः यदिवा-द्वीपः समुद्रादौ प्राणिनामाश्वासभूतः स च भावद्वीपः संसारसमुद्रे सर्वज्ञोक्तचारित्रलाभस्तदेवम्भूतं दीपं द्वीपं वा गृहस्थभावे 'अपश्यन्तः' अप्राप्नुवन्तः सन्तः सम्यक् प्रव्रज्योत्थानेनोस्थिता उत्तरोत्तरगुणलाभ| नैवम्भूता भवन्तीति दर्शयति-'नराः पुरुषाः पुरुषोत्तमखाद्धर्मस्व नरोपादानम् , अन्यथा स्त्रीणामप्येतद्गुणमाक्वं भवति, अथवा R an देवादिन्युदासार्थमिति, मुमुक्षूणां पुरुषाणामादानीया-आश्रयणीयाः पुरुषादानीया महतोऽपि महीयांसो भवन्ति, यदिवा यस धृतिस्तस्य तपो यस्य तपसस्य सुगतिस्मुलभा । वेतिगन्तः पुरुषापोऽपि सच दुर्लभ तेषां ॥१॥ ~381~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy