________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [२८], नियुक्ति: [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२८||
दीप अनुक्रम [४६४]
9098909aeas899393929
धर्माधारं वर्तयेत् , उक्तं च-"अप्पेण बहुमेसेज्जा, एवं पंडियलक्खणं" इति, तथा-"शरीरं धर्मसंयुक्त, रक्षणीयं प्रयत्नतः । शरी-18 रात् सवते धर्मः, पर्वतात्सलिलं यथा ॥१॥" तथा साम्प्रतमल्पानि संहननानि अल्पधृतयश्च संयमे जन्तव इत्येवमादि कुशीलोतं श्रुता अल्पसखास्तत्रानुषजन्तीति 'विद्वान' विवेकी 'प्रतिवुध्येत' जानीयात् बुद्धा चापायरूपं कुशीलसंसर्ग परिहरेदिति ॥२८॥ किश्चान्यत्
नन्नत्थ अंतराएणं, परगेहे ण णिसीयए। गामकुमारियं किडे, नातिवेलं हसे मुणी ॥ २९॥ अणुस्सुओ उरालेसु, जयमाणो परिवए । चरियाए अप्पमत्तो, पुढो तत्थऽहियासए ॥३०॥ हम्ममाणो ण कुप्पेज, वुच्चमाणो न संजले । सुमणे अहियासिज्जा, ण य कोलाहलं करे ॥३१॥ लद्धे कामे ण पत्थेजा, विवेगे एवाहिए । आयरियाइं सिक्खेजा, बुद्धाणं अंतिए सया ॥३२॥ तत्र साधुर्भिक्षादिनिमित्तं ग्रामादौ प्रविष्टः सन् परो-गृहस्थस्तस्य गृहं परगृहं तत्र 'म निषीदेत् ' नोपविशेत् उत्सर्गतः, अस्था-18 पबादं दर्शयति नान्यत्र 'अन्तरायेणेति अन्तरायः शक्त्यभावः, स च जरसा रोगातकाभ्यां स्थात् , तस्मिंश्चान्तराये सत्युपवि-1 शेत यदिवा-उपशमलब्धिमान् कधित्सुसहायो गुवनुज्ञातः कस्यचित्तथाविधस्य धर्मदेशनानिमित्तमुपविशेदपि, तथा ग्राम कुमारका 18 ग्रामकुमारकास्तेषामियं ग्रामकुमारिका काऽसौ ?-'क्रीडा' हास्यकन्दर्पहस्तसंस्पर्शनालिङ्गनादिका यदिवां बट्टकन्दुकादिका तां मुनिने | १ अल्पेन बहु एषयेत् एतत् पण्डितलक्षणं । २ पापं प्र० । ३ एखमाहिए प्र.।
Hirwastaram.org
~378~