________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [२८], नियुक्ति: [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||२८||
दीप अनुक्रम [४६४]
IS चारात्सल्यामृषात्वमिति, यां चैवरूपां भाषामुदिता अनु-पश्चाद्भाषणाजन्मान्तरे चा तजनितेन दोपेण 'तप्यते' पीयते केश-18|९ धर्मासूत्रकृता शीलाङ्काभाग्भवति, यदिवा-अनुतप्यते कि ममैवम्भूतेन भाषितेनेत्येवं पश्चात्तापं विधत्ते, ततश्चेदमुक्तं भवति-मिश्रापि भाषा दोपाय
किंध्य यनं. चार्गीय
पुनरसत्या द्वितीया भाषा समस्तार्थविसंवादिनी, तथा प्रथमापि भाषा सत्या या प्राण्युपतापेन दोपानुषङ्गिणी सा न वाच्या, त्तियुतं
चतुर्थ्यप्यसत्यामृषा भाषा या बुधैरनाचीर्णा सा न वक्तव्येति, सत्याया अपि दोषानुपङ्गित्वमधिकृत्याह-यद्वचः 'छन्नति 'क्षणु ॥
| हिंसायां' हिंसाप्रधान, तद्यथा-वध्यतां चौरोऽयं लूयन्तां केदाराः दम्यन्तां गोरथका इत्यादि, यदिवा-'छन्नन्ति प्रज्छन यल्लो-18 ॥१८॥ कैरपि यत्नतः प्रच्छाद्यते तत्सत्यमपि न वक्तव्यमिति, 'एषाऽऽज्ञा' अयमुपदेशो निर्ग्रन्थो भगवांस्तस्येति ॥२६॥ किश्च-होले
त्येवं वादो होलाबादः, तथा सखेत्येवं वादः सखिवादः, तथा गोत्रोधाटनेन वादो गोत्रवादी यथा काश्यपसगोत्रे वशिष्ठसमोत्रे पति , इत्येवंरूपं वादं साधुनों वदेत् , तथा 'तुमं तुमति तिरस्कारप्रधानमेकवचनान्तं बहुवचनोचारणयोग्ये 'अमनोज्ञ' मन:-18
प्रतिकूलरूपमन्यदप्येयम्भूतमपमानापादक 'सर्वशः' सर्वथा तत्साधूनां वक्तुं न वर्तत इति ॥ २७ ॥ यदाश्रित्योक्तं नियुक्तिका-18 रेण तयथा-"पासत्थोसण्णकुसील संथवो ण किल बट्टए काउं" तदिदमित्याह-कुत्सितं शीलमखेति कुशीलः स च पाश्वेखा-18 दीनामन्यतमःन कुशीलोकुशील: 'सदा सर्वकालं भिक्षणशीलो भिक्षुः कुशीलो न भवेत् । न चापि कुशीलैः सार्ध 'संसर्ग साङ्गत्यं 'भजेत' सेवेत, तत्संसर्गदोपोद्विभावविषयाऽऽह-'सुखरूपाः' सातगौरवखभावाः 'तत्र' तस्मिन् कुशीलसंसर्गे संयमोप-1
४ ॥१८॥ घातकारिण उपसर्गाः प्रादुष्यन्ति, तथाहि-ते कुशीला वक्तारो भवन्ति-का किल प्रासुकोदकेन हस्तपाददन्तादिके प्रक्षाल्य-18 माने दोषः स्यात् , तथा नाशरीरो धर्मो भवति इत्यतो येन केनचित्प्रकारेणाधाकर्मसबिध्यादिना तथा उपानच्छत्रादिना च शरीरं ।
~377~