SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [२७], नियुक्ति: [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२७|| दीप अनुक्रम [४६३] होलावायं सहीवायं, गोयावायं च नो वदे । तुमं तुमंति अमणुन्नं, सबसो त ण वत्तए ॥ २७॥ अकुसीले सया भिक्खू , णेव संसग्गिय भए । सुहरूवा तत्थुवस्सग्गा, पडिबुज्झेज ते विऊ ॥२८॥ यो हि भाषासमितः स भाषमाणोऽपि धर्मकथासम्बन्धमभाषक एव स्यात्, उक्तं च-"वयणविहत्तीकुसलो वओगयं बहु-18 विहं वियाणतो । दिवसंपि भासमाणो साहू वयगुत्तय पत्तो ।। १॥" यदिवा–यवान्यः कश्चिद्रवाधिको भाषमाणस्तवान्तर एव 8 | सश्रुतिकोऽहमित्येवमभिमानवान्न भाषेत, तथा मर्म गच्छतीति मर्मगं वचो न 'वंफेजति नाभिलपेन , यद्वचनमुच्यमानं तथ्यमतथ्यं 8 18 वा सद्यस्य कस्यचिन्मनःपीडामाधत्ते तद्विवेकी न भाषेतेति भावः, यदिवा 'मामक' ममीकारः पक्षपातस्तं भाषमाणोऽन्यदा वा |'न वफेजति' नाभिलषेत्, तथा 'मातृस्थानं मायाप्रधान बचो विवर्जयेत् , इदमुक्तं भवति-परवचनबुद्ध्या गूढाचारप्रधानो | भाषमाणोऽभाषमाणो वायदा वा मातृस्थानं न कुर्यादिति, यदा तु वक्तुकामो भवति तदा तद्वचः परात्मनोरुभयोर्वा बाधकमि-13 त्येवं प्राग्विचिन्त्य वचनमुदाहरेत् , तदुक्तम्-"पुर्वि बुद्धीऍ पेहिता, पच्छा वकमुदाहरे" इत्यादि ।।२५।। अपिच-सत्या असत्या सत्यामृपा असत्यामुपेत्येवंरूपासु चतसृषु भाषासु मध्ये तत्रेयं सत्यामृपेत्येतदभिधाना तृतीया भाषा, सा च किश्चिन्मृषार | किश्चित्सत्या इत्येवंरूपा, तयथा-दश दारका अस्मिनगरे जाता मृता वा, तदत्र न्यूनाधिकसम्भवे सति सपाया व्यभि | १ वचन विभक्तिकुशलो वचोचतं बहुत्वैध विजानन् । दिवसमपि भाषमाणः साधुर्वचन गुप्तिसम्प्राप्तः ॥१॥ २ तहावि द.अ. नि। ३० न्यदा वा प्रसार S४ पूर्व बुज्या प्रेक्षयित्रा पश्चाद् वाक्यमुदाहरेत् । sdeceaeeeeeeeeeeeee ~376~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy