________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [२४], नियुक्ति: [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
acrea
प्रत सूत्रांक
ध्या
||२४||
त्तियुत
दीप
18च सुरासुराधिपतिचक्रवर्तिबलदेववासुदेवादिभिर्वन्दना तथा तैरेव सत्कारपूर्विका वस्त्रादिना पूजना, तथा सर्वसिपि लोके ।। शीलाका- इच्छामदनरूपा ये केचन कामास्तदेतत्सर्व यश-कीर्ति(श्लोकादिक)मपकारितया परिज्ञाय परिहरेदिति ॥२२॥ किश्वान्यत्-'येन चायिय- अन्नेन पानेन वा तथाविधेनेति सुपरिशुद्धेन कारणापेक्षया बशुद्धेन वा 'इह' अस्मिन् लोके इदं संयमपात्रादिकं दुर्भिक्षरोगात-|
कादिकं वा भिक्षुः निवेहेत् निर्वाहयेद्वा तदन्नं पानं वा 'तथाविधं द्रव्यक्षेत्रकालभावापेक्षया 'शुद्ध' कल्पं गृहीयानर्थतेषाम्॥१८२॥ || अनादीनामनुप्रदानमन्यमै साधवे संयमयात्रानिर्वहणसमर्थमनुतिष्ठेत , यदिवा-येन केनचिदनुष्ठितेन 'इम' संयम 'निर्वहेत'।
निवाहयेद् असारतामापादयेत्तथाविधमशन पानं वाऽन्यद्वा तथाविधमनुष्ठान न कुयोत् । तथेतेपामशनादीनाम् 'अनुप्रदान || गृहस्थानां परतीथिकानां खयूथ्यानां वा संबमोपघातकं नानुशीलयेदिति, तदेतत्सर्व ज्ञपरिक्षया शाखा सम्यक् परिहरेदिति॥२३॥ | यदुपदेशेनैतत्सर्व कुर्यात् दर्शयितुमाह-'एवम् अनन्तरोक्तया नीत्या उद्देशकादेरारभ्य 'उदाहुत्ति उदाहृतवानुक्तवान् निर्गतः । सबाह्याभ्यन्तरो ग्रन्थो यस्मात्स निग्रन्थो 'महावीर' इति श्रीमद्वर्धमानखामी महाश्वासौ मुनिश्च महामुनिः अनन्तं ज्ञानं दर्शन च यस्यासावनन्तज्ञानदर्शनी स भगवान् 'धर्म' चारित्रलक्षणं संसारोत्तारणसमर्थ तथा 'श्रुतं च' जीवादिपदार्थसंसूचकं 'देशितवान्' प्रकाशितवान् ॥ २४ ॥ किश्चान्यत्भासमाणो न भासेज्जा, णेव वंफेज मम्मयं ।मातिट्राणं विवजेज्जा, अणुचिंतिय वियागरे ॥२५॥
॥१८२॥ तथिमा तइया भासा, जं वदित्ताऽणुतप्पती। जं छन्नं तं न वत्तव, एसा आणा णियंठिया ॥२६॥
अनुक्रम [४६०]
t e
SARERatinintenmarana
~375~