SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२०|| दीप अनुक्रम [ ४५६ ] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ९ ], उद्देशक [-], मूलं [२१], निर्युक्तिः [१०२ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः कृत्वा न विभृयाद्, तदेतत्सर्वं परपात्र भोजनादिकं संयमविराधकलेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ॥ तथाआसंदी पलियंके य, णिसिजं च गिहंतरे। संपुच्छणं सरणं वा, तं विजं परिजाणिया ॥ २१ ॥ जसं कित्ति सलोयं च जा य वंदणपूयणा । सबलोयंसि जे कामा, तं विज्जं परिजाणिया ॥ २२ ॥ जेहं वि भिक्खू, अन्नपाणं तहाविहं । अणुप्पयाणमन्नेसिं, तं विज्जं परिजाणिया ॥ २३ ॥ एवं उदाहु निग्गंथे, महावीरे महामुणी । अनंतनाणदंसी से, धम्मं देसितवं सुतं ॥ २४ ॥ 'आसन्दी ' त्यासन विशेषः, अस्य चोपलक्षणार्थत्वात्सर्वोऽप्यासनविधिर्गृहीतः, तथा 'पर्यकः' शयनविशेषः, तथा गृहस्यान्त| मध्ये गृहयोर्वा मध्ये निषद्यां वाऽऽसनं वा संयमविराधनाभयात्परिहरेत्, तथा चोक्तम्- "गंभीरखेसिरा एते, पाणा दुप्पडिले - हगा । अगुत्ती चंभचेरस्स, इत्थीओ वावि संक्रणा ॥ १ ॥" इत्यादि, तथा तत्र गृहस्थगृहे कुशलादिप्रच्छनं आत्मीयशरीरावयवप्रच्छ ( पुञ्छ ) नं वा तथा पूर्वक्रीडितसरणं चेत्येतत्सर्वं 'विद्वान' विदितवेद्यः सन्ननर्थायेति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् ||२१|| अपिच बहुसमरसङ्घट्टनिर्वहणशौर्यलक्षणं यशः दानसाध्या कीर्ति: जातितपोबाहुश्रुत्यादिजनिता श्लाघा, तथा या १ गंभीर विजया इति द० अ० ६ गा० ५६ अप्रकाशाश्रया इति वृत्तिः २ एतानि गम्भीरच्छिद्राणि प्राणा दुष्प्रतिलेख्याः । अगुप्तित्रह्मचर्वस्य स्त्रियो वापि शंक ॥। १॥ atri Internation For Par Lise Only ~374~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy