SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [२०], नियुक्ति: [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२०|| दीप सूत्रकृताङ्ग अर्यते इत्यर्थों-धनधान्यहिरण्यादिकः पद्यते-गम्यते येनार्थस्तत्पदं-शाखं अर्थार्थ पदमर्थपदं चाणाक्यादिकमर्थशावं तम||९ धर्माशीलाङ्का I'शिक्षेत्' नाभ्यस्पेत् नाप्यपरं प्राण्युपमर्दकारि शास्त्रं शिक्षयेत् , यदिवा-'अष्टापदं'यूतक्रीडाविशेषस्तं न शिक्षेत, नापि पूर्वधि- ध्ययनं. चार्याय-18| क्षितमनुशीलयेदिति, तथा 'वेधो धर्मानुवेधस्तस्मादतीतं सद्धर्मानुवेधातीतम्-अधर्मप्रधानं वचो नो वदेत् यदिवा-वेध इति वस्त्रत्तियुतं | वेधो द्यूत विशेषस्तद्गतं वचनमपि नो वदेद् आस्तां तावत्क्रीडनमिति, हस्तकर्म प्रतीतं, यदिवा 'हस्तकर्म' हस्तक्रिया परस्परं हस्त | व्यापारप्रधानः कलहस्तं, तथा विरुद्धवादं विवादं शुष्कवादमित्यर्थः, चः समुचये, तदेतत्सर्वे संसारभ्रमणकारणं अपरिजया परि॥१८॥ |ज्ञाय प्रत्याख्यानपरिजया प्रत्याचक्षीत ॥१७॥ किश्च उपानही-काष्ठपादुके च तथा आतपादिनिवारणाय छत्रं तथा 'नालिका द्यूतक्रीडाविशेषस्तथा वालैः मयूरपिच्छैा व्यजनक, तथा परेषां सम्बन्धिनी क्रियामन्योऽन्य-परस्परतोऽज्यनिष्पाचामन्यः करोत्यपरनिष्पाधां चापर इति, चः समुच्चये, तदेतत्सर्व 'विद्वान् पण्डितः कर्मोपादानकारणखेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यान परिज्ञया परिहरेदिति ॥ १८ ॥ तथा उच्चारप्रस्रवणादिकां क्रिया हरितेषूपरि बीजेषु वा अखण्डिले वा 'मुनिः' साधुने कुर्यात् , 5|| तथा 'विकटेन' विगतजीवेनाप्युदकेन 'संहत्य' अपनीय चीजानि हरितानि वा 'नाचमेत' न निलेपनं कुर्यात् , किमुताविकटे18|| नेतिभावः ॥ १९ ॥ किश्च परस्य-गृहखखामत्र-भाजनं परामत्रं तत्र पुरस्कर्मपक्षात्कर्मभयात् हतनष्टादिदोषसम्भवाच अचं| ॥१८१॥ पानं च मुनिने कदाचिदपि भुञ्जीत, यदिवा-पतगृहधारिणश्छिद्रपाणेः पाणिपात्रं परपात्रं, यदिवा पाणिपात्रस्याच्छिद्रपाणेर्जिनकल्पिकादेः पतद्वहः परपात्रं तत्र संयमविराधनाभयान भुञ्जीत तथा परस्य-गृहस्थस्य बर्ख परवसं तत्साधुरचेलोऽपि सन् पश्चात्कर्मादिदोपभयात् हृतनष्टादिदोषसम्भवाच न विभृयात् , यदिवा-जिनकल्पिकादिकोऽचेलो भूला सर्वमपि पखं परवस्त्रमिति अनुक्रम [४५६] ~373~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy