SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [१६], नियुक्ति: [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१६|| दीप | तपघातकर्मत्युच्यते, तदेव लेशतो दर्शयति-'उच्छोलनं'ति अयतनया शीतोदकादिना हस्तपादादिप्रक्षालनं तथा 'कल्क'लोधादिद्रव्यसमुदायेन शरीरोद्वर्तनकं तदेतत्सर्वे कर्मबन्धनायेत्येवं 'विद्वान्' पण्डितो शपरिक्षया परिज्ञाय प्रत्याख्यानपरिक्षया परिहरे-1 दिति ॥ १५ ॥ अपिच-असंयतैः सार्धं सम्प्रसारणं पोलोचनं परिहरेदिति वाक्यशेषः, एवमसंयमानुष्ठानं प्रत्युपदेशदानं, तथा 'कयकिरिओ' नाम कृता शोभना गृहकरणादिका क्रिया येन स कृतक्रिय इत्येवमसंयमानुष्ठानप्रशंसनं, तथा प्रश्नस्य-आद प्रश्नादेः 'आयतनम्' आविष्करणं कथनं यथाविवक्षितप्रश्ननिर्णयनानि, यदिवा-प्रश्नायतनानि लौकिकानां परस्परव्यवहारे 18 मिथ्याशास्त्रगतसंशये वा प्रश्ने सति यथावस्थितार्थकथनद्वारेणायतनानि निर्णयनानीति, तथा 'सागारिकः' शय्यातरस्तस्य पिण्डम् आहारं, यदिवा-सागारिकपिण्ड मिति सूतकगृहपिण्डं जुगुप्सितं वापसदपिण्ड वा, चशब्दः समुच्चये, तदेतत्सर्व विद्वान् परिक्षया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ॥ १६॥ किश्चान्यत् अटावयं न सिक्खिजा, वेहाईयं च णो वए। हत्थकम्मं विवायं च, तं विजं परिजाणिया ॥१७॥ पाणहाओ य छत्तं च, णालीयं वालवीयणं । परकिरियं अन्नमन्नं च, तं विजं परिजाणिया ॥१८ उच्चारं पासवणं, हरिपसु ण करे मुणी । वियडेण वावि साहदु, णावमजे(यमेजा) कयाइवि ॥१९॥ परमते अन्नपाणं, ण मुंजेज कयाइवि। परवत्थं अचेलोऽवि, तं विजं परिजाणिया ॥२०॥ Sasass90983900090882 अनुक्रम [४५२] esesesesepeceneseesese/cel ~372~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy