SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥१४॥ दीप अनुक्रम [४५०] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ९ ], उद्देशक [-], मूलं [१४], निर्युक्तिः [१०२ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृताङ्गं शीलाङ्काचायय चियुत ॥१८०॥ उद्देसियं कीयगडं, पामिच्चं चेव आहडं । पूयं अणेसणिज्जं च तं विज्जं परिजाणिया ॥ १४ ॥ आसूणिमक्खिरागं च, गिद्धुवघायकम्मगं । उच्छोलणं च कक्कं च तं विज्जं परिजाणिया ॥ १५ ॥ संपसारी कयकिरिए, पसिणायतणाणि य । सागारियं च पिंडं च तं विज्जं परिजाणिया ॥ १६ ॥ 'गन्धाः' कोष्ठपुटादयः 'माल्यं' जात्यादिकं 'स्नानं च' शरीरप्रक्षालनं देशता सर्वतश्च तथा 'दन्तप्रक्षालन' कदम्बकाष्टादिना तथा 'परिग्रहः' सचित्तादेः स्वीकरणं तथा स्त्रियो- दिव्यमानुषतैरश्यः तथा 'कर्म' हस्तकर्म सावधानुष्ठानं वा तदेतत्सर्वं कर्मोपादानतया संसारकारणत्वेन परिज्ञाय विद्वान् परित्यजेदिति ॥ १३ ॥ किञ्चान्यत् साध्वाद्युद्देशेन यद्दानाय व्यवस्थाप्यते तदुद्देशिकं, तथा 'क्रीतं' क्रयस्तेन क्रीतं गृहीतं क्रीतक्रीतं 'पामिचंति साध्वर्थमन्यत उद्यतकं यद्भूयते तत्तदुच्यते चकारः समुच्चयार्थः एवकारोऽवधारणार्थः, साध्वर्थ यद्गृहस्थेनानीयते तदाहतं, तथा 'पूय' मिति आधाकर्मावयवसम्पृक्तं शुद्धमप्याहारजातं पूति भवति, किं बहुनोक्तेन १, यत् केनचिदोषेणानेपणीयम् - अशुद्धं तत्सर्वं विद्वान् परिज्ञाय संसारकारणतया निस्पृहः सन् प्रत्याचक्षीतेति ।। १४ ।। किञ्च येन घृतपानादिना आहारविशेषेण रसायनक्रियया वा अशूनः सन् आ-समन्तात् शूनीभवति बलवानुपजायते तदाशूनीत्युच्यते, यदिवा आसूणिति श्लाघा यतः श्लाघया क्रियमाणया आ-समन्तात् शूनवच्छूनो | लघुप्रकृतिः कश्चिद्दध्मातृत्वात् स्तब्धो भवति, तथा अक्ष्णां 'रागो' रञ्जनं सौवीरादिकम अनमितियावत्, एवं रसेषु शब्दादिषु विषयेषु वा 'मृद्धि' गा तात्पर्यमासेवा, तथोपघातकर्म - अपरापकारक्रिया येन केनचित्कर्मणा परेषां जन्तूनानुपघातो भवति Education Internation For Parts Only ~371~ ९ धर्माध्ययनं ॥१८०॥
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy