________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [१२], नियुक्ति: [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१२||
IS मायेति भण्यते, तथा भज्यते सर्वत्रात्मा प्रहीक्रियते येन स भजनो-लोभस्तं, तथा यदुदयेन खात्मा सदसद्विवेकविकलखान IST
स्थाण्डिलवद्भवति स स्थण्डिल:-क्रोधः, यसिंश्च सत्यूर्व श्रयति जात्यादिना दध्मातः पुरुष उचानीभवति स उच्ड्रायो-मानः,12 छान्दसत्वानपुंसकलिङ्गता, जात्यादिमदस्थानानां बहुतात् तत्कार्यस्यापि मानस्य बहुखमतो बहुवचनं, चकाराः खमतभेदसंसूचनार्थाः समुच्चयार्थी वा, धूनयेति प्रत्येक क्रिया योजनीया, तद्यथा-पलिकुञ्चनं मायां धनय धूनीहि वा, तथा मजनलोभ, तथा स्थण्डिलं क्रोध, तथा उच्छ्राय-मानं, विचित्रखाव सूत्रस्य क्रमोल्लङ्घनेन निर्देशो न दोषायेति, यदिवा-रागस दुस्त्यजखात् लोभस्य च मायापूर्वकलादित्यादावेव मायालोभयोरुपन्यास इति, कषायपरित्यागे विधेये पुनरपरं कारणमाह-एतानि ||81 पलिकुश्चनादीनि असिन् लोके आदानानि वर्तन्ते, तदेतद्विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत ॥११॥ पुनरप्युत्तरगुणानधिकृत्याह-धावनं-प्रक्षालनं हस्तपादवखादे रञ्जनमपि तस्यैव, चकारः समुञ्चयार्थः, एवकारोऽवधारणे, तथा बस्तिकर्म-अनुवासनारूपं तथा 'विरेचनं निरूहात्मकमघोविरेको वा वमनम् ऊर्ध्वविरेकस्तथाऽञ्जनं नयनयोः, इत्येवमादिकमन्यदपि शरीरसंस्कारादिकं यत् 'संयमपलिमन्धकारि' संयमोपघातरूपं तदेतद्विद्वान् खरूपतस्तद्विपाकता परिज्ञाय प्रत्याचक्षीत ॥ १२ ॥ अपिचगंधमल्लसिणाणं च, दंतपक्खालणं तहा । परिग्गहित्थिकम्मं च, तं विजं परिजाणिया ॥ १३ ॥
निरूहो निश्चिते त बस्तिभेदे इति हैमः ।
eaceaepeperceaesereverce
दीप अनुक्रम [४४८]
लटकटseekerseeroeseseel
SARERaunintentiarana
~370~