SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-1, मूलं [८], नियुक्ति: [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक ||९|| दीप अनुक्रम [४४५] सूत्रकृताङ्गं एतेहिं छहिं काएहि, तं विजं परिजाणिया । मणसा कायवक्केणं, णारंभी ण परिग्गही ॥९॥ शीलासा ध्ययन चाय-18|मुसावायं बहिद्धं च, उग्गहं च अजाइया । सस्थादाणाई लोगंसि, तं विजं परिजाणिया ॥१०॥ पलिउंचणं च भयणं च, थंडिल्लुस्सयणाणि या । धूणादाणाई लोगसि, तं विज परिजाणिया ॥११॥8॥ ॥१७॥ धोयणं रयणं चेव, बत्थीकम्मं विरेयणं । वमणंजण पलीमथं, तं विजं परिजाणिया ॥ १२॥ 8 'एभिः पूर्वोक्तः पइभिरपि 'कायैः' बसस्थावररूपैः सूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिन्न रम्भी नापि परिग्रही सादिति । सम्बन्धः, तदेतद् 'विद्वान' सश्रुतिको ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिक्षया मनोवाकायकर्मभिर्जीवोपमर्दकारिणमारम्भं परि| ग्रहं च परिहरेदिति ॥९॥ शेषवतान्यधिकृत्याह-मृपा-असद्भूतो वादो मृपावादस्तं विद्वान् प्रत्याख्यानपरिज्ञया परिहरेत् 18| तथा 'बहिदंति मैथुनं 'अवग्रह' परिग्रहमयाचितम् अदत्तादानं, [.५२५०] यदिवा बहिद्धमिति-मैथुनपरिग्रही अ-1 वग्रहमयाचितमित्यनेनादत्तादानं गृहीतं, एतानि च मृषावादादीनि प्राण्युपतापकारितात् शस्त्राणीव शखाणि वर्तन्ते । तथाऽऽदी-|| || यते--गृह्यतेऽष्टप्रकार कमभिरिति (आदानानि) कर्मोपादानकारणान्यसिन् लोके, तदेतत्सर्व विद्वान् शपरिक्षया परिज्ञाय प्र-18||१७९।। ॥ त्याख्यानपरिज्ञया परिहरेदिति ॥ १०॥ किश्चान्यत्-पञ्चमहाव्रतधारणमपि कपायिणो निष्फलं सादतस्तत्साफल्यापादनार्थे | ॥ कषायनिरोधी विधेय इति दर्शयति-परि-समन्तात् कुश्यन्ते--वक्रतामापाद्यन्ते क्रिया येन मायानुष्ठानेन तत्पलिकुञ्चनं ~369~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy