________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [३२], नियुक्ति: [१०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
ध्यय
सूत्रकृतानं शीलाका- चार्याय त्तियुत
||३२||
॥१८४॥
दीप
कुर्यात् , तथा वेला मर्यादा तामतिकान्तमतिबेलं न हसेत् , मर्यादामतिक्रम्य 'मुनिः साधुः ज्ञानावरणीयावष्टविधकर्मबन्धनभयान ९ धर्माहसेत, तथा नागमः-"जीवे णं भंते! हसमाणे(चा) उस्सूयमाणे वा कह कम्मपगडीओ बंधही, गोयमा!, सत्तविहबंधए वा अढवि-14 हसत्, तथानाम: हबंधए वा" इत्यादि ॥२९|| किश 'उराला' उदाराः शोभना मनोज्ञा ये चक्रवादीनां शब्दादिषु विषयेषु कामभोगा वस्त्राम-18॥ रणगीतगन्धर्वयानवाहनादयस्तथा आज्ञैश्वर्यादयश्च एतेपूदारेषु दृष्टेषु श्रुतेषु वा नोत्सुकः स्यात् , पाठान्तरं वा न निश्रितोऽनिश्रितः-18 अप्रतिवद्धः स्यात् , यतमानश्च संयमानुष्ठाने परि-समन्तान्मूलोत्तरगुणेषु उद्यम कुर्वन् 'ब्रजेत् संयम गच्छेत् तथा 'चर्यायां भिक्षा-18 | दिकायाम् 'अप्रत्तमः स्यात्' नाहारादिषु रसगाय विदध्यादिति, तथा 'स्पृष्टश्च' अभिद्रुतश्च परीपहोपसगैस्तत्रादीनमनस्कः कर्मनिर्जरां मन्यमानो 'विषहेत्' सम्यक् सह्यादिति ॥३०॥ परीपहोपसर्गाधिसहनमेवाधिकृत्याह-'हन्यमानो' यष्टिमुष्टिलकुटादिभि
रपि हतब 'न कुप्येत्' नकोपवशगो भवेत् , तथा दुर्वचनानि 'उच्यमानः आकुष्यमानो निर्भय॑मानो 'न संज्वलेत्' न प्रतीपं 181 ४) वदेत, न मनागपि मनोऽन्यथात्वं विदध्यात्, किंतु गुमनाः सर्व कोलाहलमकुर्वनधिसहेतेति ॥३१॥ किश्चान्यत्-'लब्धान्' प्राप्तानपि
'कामान' इच्छामदनरूपान् गन्धालङ्कारवखादिरूपान्वा वैरखामिवत् 'न प्रार्धयेत्' नानुमन्येत न गृह्णीयादित्यर्थः, यदिवा| यत्रकामावसायितया गमनादिलब्धिरूपान् कामांस्तपोविशेषलब्धानपि नोपजीव्यात , नाप्यनागतान् ब्रह्मदत्सवत्प्रार्थयेद् , एवं| च कुर्वतो भावविवेकः 'आख्यात' आविर्भावितो भवति, तथा 'आर्याणि' आर्याणां कर्तव्यानि अनार्यकर्तव्यपरिहारेण यदिवा-1 ॥१८४ आचर्याणि-मुमुक्षुणा यान्याचरणीयानि ज्ञानदर्शनचारित्राणि तानि 'बुद्धानाम्' आचार्याणाम् 'अन्तिके समीपे 'सदा' स-1॥ १ जीवो भदन्त ! हसन् उत्सुकायमानो वा कतीः कर्मप्रकृतीर्यभाति, गौतम 1 सप्त विधमन्धको बालविवधको वा ।
अनुक्रम [४६८]
eesesei
~379~