SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [२६...], नियुक्ति: [१००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२६|| दीप अनुक्रम [४३६] सूत्रकृताई णामंठवणाधम्मो दख्वधम्मो य भावधम्मो य । सञ्चित्ताचित्तमीसगगिहत्वदाणे दवियधम्मे ॥१०॥ शीलाका- नामस्थापनाद्रव्यभावभेदाच्चतुर्धा धर्मस्य निक्षेपः, तत्रापि नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरच्यतिरिक्तो व्यधर्मः सचि-18|| ध्ययन. चार्गीय ताचित्तमिश्रभेदात् त्रिधा, तत्रापि सचित्तस्य जीवच्छरीरस्योपयोगलक्षणो 'धर्मः' स्वभावः, एवमचित्तानामपि धर्मास्तिकायादीनां चियुतं यो यस्य स्वभावः स तस्य धर्म इति, तथाहि-"गइलक्खणओ धम्मो, अहम्मो ठाणलक्खणो । भायणं सबदवाणं, नई अवगाह॥१७६॥ लक्खणं ॥१॥" पुद्गलास्तिकायोऽपि ग्रहणलक्षण इति, मिश्रद्रयाणां च क्षीरोदकादीनां यो यस्य खभावः स तद्धर्मतयाऽवग न्तव्य इति, गृहस्थानां च यः कुलनगरमामादिधर्मो गृहस्खेभ्यो गृहस्थानां वा यो दानधर्मः स द्रव्यधर्मोऽवगन्तव्य इति, तथा चोक्तम्-"अचं पानं च वखं च, आलयः शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ॥ १॥" भावधर्म| स्वरूपनिरूपणायाहलोइयलोउत्तरिओ दुविहो पुण होति भावधम्मो उ। दुविहोवि दुविहतिविहो पंचविहो होति णायब्बो ॥१०१॥ भावधर्मों नोआगमतो द्विविधः, तद्यथा-लौकिको लोकोतरच, तत्र लौकिको द्विविधः-गृहस्थानों पाखण्डिकानां च, लोकोचिरत्रिविधा-शानदशेनचारित्रभेदात्, तत्राप्याभिनिबोधादिकं ज्ञानं पञ्चधा, दर्शनमप्योपशमिकसाखादनक्षायोपशमिकवेदकक्षा-8 ॥१७६।। IS| यिकमेदाव पश्चविध, चारित्रमपि सामायिकादिभेदाव पञ्चधैव । गाथाऽक्षराणि खेव नेयानि, तद्यथा-भावधर्मो लोकिकलो-॥ कोत्तरभेदाद्विधा, द्विविधोऽपि चार्य यथासमयेन द्विविधविविधः, तत्रैव लौकिको गृहस्थपाखण्डिकभेदात् द्विविधा, लोकोचरो eveaeseseenea Seesesesesesesesesex धर्मस्य निक्षेपा:, भाव-धर्मस्य निरुपणा ~363~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy