________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक -1, मूलं [१], नियुक्ति: [१०१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१||
दीप अनुक्रम [४३७]
|पि ज्ञानदर्शनचारित्रभेदात् त्रिविधः, ज्ञानादीनि प्रत्येकं त्रीण्यपि पंचधैवेति ॥ सत्र ज्ञानदर्शनचारित्रवतां साधूनां यो धर्मस्त दर्शयितुमाहपासत्थोसण्णकसील संधवो ण किर वहती काउं। सूयगडे अज्झयणे धम्ममि निकाइतं एयं ॥ १०२॥
साधुगुणानां पार्थे तिष्ठन्तीति पार्श्वस्थाः तथा संयमानुष्ठानेऽवसीदन्तीत्यवसन्नाः तथा कुत्सितं शीलं येषां ते कुशीलाः एतैः पार्श्वस्थादिभिः सह संस्तवः-परिचयः सहसंवासरूपो न किल यतीनां वर्तते कर्तुम् , अतः सूत्रकृतेऽङ्गे धर्माख्येऽध्ययने एतत् ।। | 'निकाचितं' नियमितमिति ।। गतो नामनिष्पन्नो निक्षेपः, अधुना मूत्रानुगमेऽस्खलितादिगुणोपेतं मूत्रमुचारयितव्यं, तच्चेदम्-18 कयरे धम्मे अक्खाए, माहणेण मतीमता? । अंजु धम्मं जहातच्चं, जिणाणं तं सुणेह मे ॥१॥ माहणा खत्तिया वेस्सा, चंडाला अदु बोक्सा । एसिया वेसिया सुद्दा, जे य आरंभणिस्सिया ॥२॥ परिग्गहनिविट्राणं, वेरं तेसिं पववई । आरंभसंभिया कामा, न ते दुक्खविमोयगा ॥३॥ आघायकिच्चमाहेउं, नाइओ विसएसिणो । अन्ने हरंति तं वित्तं, कम्मी कम्मेहिं किच्चती ॥४॥ | जम्यूस्खामी सुधर्मस्वामिनमुद्दिश्येदमाह-तद्यथा-कतर' किम्भूतो दुर्गतिगमनधरणलक्षणो धर्मः 'आख्यातः' प्रतिपादितो ॥९॥ 'माहणेणं'ति मा जन्तून व्यापादयेत्येवं विनेयेषु वाक्प्रवृत्तिर्यस्यासौ 'माहनों' भगवान् वीरवर्धमानखामी तेन , तमेव विशि
नष्टि-मनुते-अवगच्छति जगत्रयं कालत्रयोपेतं यया सा केवलज्ञानाख्या मतिः सा अखास्तीति मतिमान् तेन-उत्पत्रकेवल
साधुनाम् धर्मस्य दर्शनं, मूल सूत्रस्य आरम्भ:,
~364