SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक , मूलं [२६], नियुक्ति: [९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२६|| दीप सूत्रकृताङ्गं | गमेत्तप्पमाणे कवले आहारेमाणे अप्पाहारे दुवालसकवलेहिं अबहोमोयरिया सोलसहिं दुभागे पत्ते पपीस ओमोदरिया तीस 181८ वीयर्योशीलाका पमाणपत्ते बत्तीस कवला संपुण्णाहारे" इति, अत एकैककवलहान्यादिनोनोदरता विधेया, एवं पाने उपकरणे चोनोदरता विद- ध्ययन. चाय-य भ्यादिति, तथा चोक्तम्-"योवाहारो थोवमणिओ अ जो होइ थोपनिदो अ । थोबोवहिउपकरणो तस्स हु देवावि पणमंति त्तियुतं |॥१॥" तथा 'सुव्रत' साधुः 'अल्पं परिमितं हितं च भाषेत, सर्वदा विकथारहितो भवेदित्यर्थः, भावावमौदर्यमधिक॥१७५॥ । त्याह-भावतः क्रोधायुपशमात् 'क्षान्तः क्षान्तिप्रधान तथा 'अभिनिवृतो लोभादिजयाभिरातुरः, तथा इन्द्रियनोइन्द्रिय-1|| दमनात 'दान्तों जितेन्द्रियः, तथा चोक्तम्-"कपाया यस्य नोछिना, यस्य नात्मवशं मनः । इन्द्रियाणि न गुप्तानि, प्रवज्या तख जीवनम् ॥१॥" एवं विगता गृद्धिर्विषयेषु यस स विगतगृद्धिः-आशंसादोषरहितः 'सदा सर्वकालं संयमानुष्ठाने | 'यतेत' यलं कुर्यादिति ।। २५ ॥ अपिच-'झाणजोगम्' इत्यादि, ध्यान-चित्तनिरोधलक्षणं धर्मध्यानादिकं तत्र योगो विशिटमनोवाकायच्यापारस्तं ध्यानयोग 'समाहृत्य' सम्यगुपादाय 'कार्य' देहमकुशलयोगप्रवृत्तं 'व्युत्सृजेत्' परित्यजेत् 'सर्वतः' | सर्वेणापि प्रकारेण, हस्तपादादिकमपि परपीडाकारि न व्यापारयेत् , तथा 'तितिक्षा' शान्ति परीषहोपसर्गसहनरूपां 'परमा प्रधानां शाला 'आमोक्षाय' अशेषकर्मक्षयं यावत् 'परिव्रजेरिति संयमानुष्ठानं कुर्यास्वमिति । इतिः परिसमाप्त्यर्थे । अधीमी-18॥१७५।। ति पूर्ववत् ॥ २६ ॥ समाप्त चाष्टमं वीर्याख्यमध्ययनमिति ।। अनुक्रम [४३६] सोकाहारा खोकमणितः लोक निदध गो भवति । सोकोपधिकोपकरणसौ च देवा अपि प्रणमन्ति ॥1॥ अत्र अष्टम अध्ययनं परिसमाप्तं ~361
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy