SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२२|| दीप अनुक्रम [४३२] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [-], मूलं [२२], निर्युक्तिः [९८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२] अंग सूत्र - [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः सूत्रकृताङ्ग शीलाङ्का चार्ययचियुर्त ॥१७४॥ | नानाप्रकाररसभावगताऽपि दर्जी, स्वादं रसस्य सुचिरादपि नैव वेत्ति ॥ १ ॥" यदिवाऽबुद्धा इव बालवीर्यवन्तः, तथा महान्तेय ते भागाश्च महाभागाः, भागशब्दः पूजावचनः, ततथ महापूज्या इत्यर्थः, लोकविश्रुता इति, तथा 'वीराः' परानीकमेदिनः सुभटा इति इदमुक्तं भवति पण्डिता अपि त्यागादिभिर्गुणैलोकपूज्या अपि तथा सुभटवादं वहन्तोऽपि सम्यक्तच्चपरिज्ञान वि कलाः केचन भवन्तीति दर्शयति न सम्यगसम्यक् तद्भावोऽसम्यक्सं तद्रष्टुं शीलं येषां ते तथा, मिथ्यादृष्टय इत्यर्थः तेषां च बालानां यत्किमपि तपोदानाध्ययनयमनियमादिषु पराक्रान्तमुद्यमकृतं तदशुद्धं अविशुद्धिकारि प्रत्युत कर्मबन्धाय, भावोपहतलातू सनिदानखाद्वेति कुवैद्यचिकित्सावद्विपरीतानुचन्धीति, तच तेषां पराक्रान्तं सह फलेन कर्मबन्धेन वर्तत इति सफलं 'सर्वश' इति सर्वाऽपि तत्क्रिया तपोनुष्ठानादिका कर्मबन्धौयेवति ॥ २२ ॥ साम्प्रतं पण्डितवीर्यणोऽधिकृत्याह जे य बुद्धा महाभागा, वीरा सम्मत्तदंसिणो । सुद्धं तेसिं परकंतं, अफलं होइ सहसो ॥ २३ ॥ तेसिंपि तवो ण सुद्धो, निक्खंता जे महाकुला । जन्ने वन्ने वियाणंति, न सिलोगं पवेज्जए ॥ २४ ॥ अप्पपिंडासि पाणासि, अप्पं भासेज्ज सुवए । खंतेऽभिनिजुडे दंते, वीतगिद्धी सदा जए ॥ २५ ॥ | झाणजोगं समाहद्दु, कार्य विउसेज सहसो । तितिक्खं परमं णच्चा, आमोक्खाए परिवएजासि ॥२६॥ ( गाथाग्रं० ४४६ ) त्तिबेमि इति श्रीवीरियनाममट्टममज्झयणं समत्तं ॥ १ महान्तवेति भागाथ महान्तव ते नागाथ प्र०२ मुयमः कृतस्त० । Education International For Pernal Use Only ~359~ ८ वीर्याध्ययनं. ॥१७४॥
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy