________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक , मूलं [१८], नियुक्ति: [९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१८||
सूत्रकृताङ्गं शीलाङ्काचायीयत्तियुतं
॥१७३॥
दीप
Receneseseseseseseeseses
वर्जित इत्यपि द्रष्टव्यं, स चैवम्भूतः संयमानुष्ठानं 'चरेत् कुर्यादिति, तदेवं मरणकालेऽन्यदा वा पण्डितवीर्यवान् महाव्रतेपूयतः वीर्यास्यात् । तत्रापि प्राणातिपातविरतिरेव गरीयसीतिकृता तत्प्रतिपादनार्थमाह-"उड्महे तिरियं वा जे पाणा ससथावरा । सवत्थ ध्ययनं. विरतिं कुज्जा, संति निवाणमाहियं ॥१॥" अयं च श्लोको न सूत्रादशेषु दृष्टः, टीकायां तु दृष्ट इतिकता लिखितः, उत्ता-18|| नार्थवेति ॥ १८॥ किञ्चपाणे य णाइवाएज्जा, अदिन्नंपिय णादए । सादियं ण मुसं बूया, एस धम्मे वुसीमओ ॥ १९ ॥ अतिक्कम्मति वायाए, मणसा वि न पत्थए । सवओ संवुडे दंते, आयाणं सुसमाहरे ॥२०॥
प्राणप्रियाणां प्राणिनां प्राणान्नातिपातयेत् , तथा परेणादत्तं दन्तशोधनमात्रमपि 'नादीत न गृहीयात्, तथा-सहादि-1 ना-मायया वर्त्तत इति सादिकं समायं मृषावादं न ब्रूयात, तथाहि-परवश्वनाथ मृपावादोऽधिक्रियते, स च न माया-18 मन्तरेण भवतीत्यतो मृपावादस्य माया आदिभूता वर्तते, इदमुक्तं भवति-यो हि परवश्चनार्थ समायो मृपावादः स परिदियते, यस्तु संयमगुप्त्यर्थ न मया मृगा उपलब्धा इत्यादिकः स न दोषायेति, एष यः पाक निर्दिष्ट्रो धर्म:-श्रुतचारित्राख्यः स्वभावो| वा 'चुसीमउत्ति छान्दसखात् , निर्देशार्थस्वयं-वस्तुनि ज्ञानादीनि तद्वतो ज्ञानादिमत इत्यर्थः, यदिवा-बुसीमउत्ति वश्यस्यआत्मवशगस्य–वश्येन्द्रियस्वेत्यर्थः ॥ १९॥ अपिच प्राणिनामतिक्रम-पीडात्मकं महाव्रताविक्रम वा मनोऽवष्टब्धतया परति
॥१७३॥ रस्कारं वा इत्येवम्भूतमतिक्रमं वाचा मनसाऽपि च न प्रार्थयेत्, एतद्यनिषेधे च कायातिक्रमो दूरत एव निषिद्धो भवति, तदेवं
१०३ ३०४ याथा० २० नवरं वे केति ।
S09390000-008090a9abas
अनुक्रम [४२८]
ese
~357~