________________
आगम
(०२)
प्रत
सूत्रांक
||१८||
दीप
अनुक्रम [४२८]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [-], मूलं [१८], निर्युक्तिः [९८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
क्रममाणं कश्चित् पूजासत्कारादिना निमन्त्रयेत्, तत्रात्मोत्कर्षो न कार्य इति दर्शयितुमाह - चक्रवर्त्यादिना सत्कारादिना पूज्य - मानेन 'अणुरपि' स्तोकोऽपि 'मानः' अहङ्कारो न विधेयः किमुत महान् ?, यदिवोत्तममरणोपस्थितेनोग्रतपो निष्टतदेहेन वा अहो |ऽहमित्येवंरूपः स्तोकोऽपि गर्यो न विधेयः, तथा पण्डुरार्ययेव स्तोकाऽपि माया न विधेया, किमुत महती ?, इत्येवं कोचलो| भावपि न विधेयाविति, एवं द्विविधयापि परिज्ञया कषायांस्तद्विपाकांच परिज्ञाय तेभ्यो निवृत्तिं कुर्यादिति पाठान्तरं वा 'अइमाणं च मायं च तं परिण्णाय पंडिए' अतीव मानोऽतिमानः सुभूमादीनामिव तं दुःखावहमित्येवं ज्ञाला परिहरेत् इदमुक्तं भवति — यद्यपि सरागस्य कदाचिन्मानोदयः स्यात्तथाप्युदयप्राप्तस्य विफलीकरणं कुर्यादित्येवं मायायामप्यायोज्यं, पाठान्तरं वा 'सुयं मे इहमेगेर्सि, एयं वीरस्स वीरियं' येन बलेन सङ्ग्रामशिरसि महति सुभटसंकटे परानीकं विजयते तत्परमार्थतो वीर्य न भवति, अपि तु येन कामक्रोधादीन् विजयते तद्वीरस्य - महापुरुषस्य वीर्यम् 'इहैव' अस्मिन्नेव संसारे मनुष्यजन्मनि वैकेषां तीर्थकरादीनां सम्बन्धि वाक्यं मया श्रुतं, पाठान्तरं वा 'आयतङ्कं सुआदाय एवं वीरस्स वीरियं आयतो - मोक्षोऽपर्यंवसितावस्थानलात् स चासावर्थव तदर्थो वा तत्प्रयोजनो वा सम्यग्दर्शनज्ञान चारित्रमार्गः स आयतार्थस्तं सुट्टादाय गृहीखा यो धृतिबलेन कामक्रोधादिजयाय च पराक्रमते एतद्वीरस्य वीर्यमिति, यदुक्तमासीत् 'किं तु वीरस्य वीरत्व' मिति तद्यथा भवति तथा व्याख्यातं किञ्चान्यत् - सातागौरवं नाम सुखशीलता तत्र निभृतः तदर्थमनुयुक्त इत्यर्थः तथा क्रोधाविजयादुप| शान्तः - शीतीभूतः शब्दादि विषयेभ्यो ऽप्यनुकूल प्रतिकूलेभ्योऽरक्तद्विष्टतयोपशान्तो जितेन्द्रियत्वा तेभ्यो निवृत्त इति, तथा निहन्यन्ते प्राणिनः संसारे यया सा निहा - माया न विद्यते सा यस्यासावनिहो मायाप्रपञ्चरहित इत्यर्थः, तथा मानरहितो लोभ
Ja Eucation International
For Penal Use On
~356~