________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक , मूलं [१६], नियुक्ति: [९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
सूत्रकृताङ्ग शीलाङ्काचायचियुत ॥१७२॥
||१६||
दीप अनुक्रम [४२६]
मुक्तं भवति-वायुष्कस्य येन केनचित्प्रकारेणोपक्रमो भावी यस्मिन् वा काले तत्परिज्ञाय तस्योपक्रमस्य कालस्य वा अन्तराले [क्षिप्रमेवानाकुलो जीवितानाशंसी 'पण्डितो' विवेकी संलेखनारूपां शिक्षा भक्तपरिक्षेङ्गितमरणादिकां वा शिक्षेत , तत्र ग्रहणशि-11 क्षया यथावन्मरण विधि विज्ञायाऽऽसेवनाशिक्षया खासेवेतेति ॥ १५॥ किश्चान्यत्-'यथे' त्युदाहरणप्रदर्शनार्थः यथा 'कर्म:' कच्छपः खान्यकानि-शिरोधरादीनि खके देहे 'समाहरेदु' गोपयेद्-अन्यापाराणि कुर्याद् एवम् अनयैव प्रक्रियया 'मेधावी' मर्यादावान् सदसद्विवेकी वा 'पापानि' पापरूपाण्यनुष्ठानानि 'अध्यात्मना' सम्पग्धर्मध्यानादिभावनया 'समाहरेत्' उप| संहरेत् , मरणकाले चोपस्थिते सम्यक् संलेखनया संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति ॥१६॥ संहरणप्रकारमाह--
साहरे हत्थपाए य, मणं पंचेंदियाणि य । पावकं च परीणाम. भासादोसं च तारिसं ॥१७॥ अणु माणं च मायं च, तं पडिन्नाय पंडिए । सातागारवणिहुए, उवसंते णिहे चरे ॥ १८॥
पादपोपगमने इङ्गिनीमरणे भक्तपरिज्ञायां शेषकाले वा कर्मवद्धस्तौ पादौ च 'संहरेद' च्यापाराभिवर्तयेत् , तथा 'मन' अन्त:-10 | करणं तचाकुशलब्यापारेभ्यो निवर्तयेत् , तथा-शब्दादिविषयेभ्योऽनुकूलप्रतिकूलेभ्योरक्तद्विष्टतया श्रोत्रेन्द्रियादीनि पश्चापीन्द्रि-13॥ याणि चशब्दः समुच्चये तथा पापकं परिणाममैहिकामुष्मिकाशंसारूपं संहरेदित्येवं भाषादोपं च तादृशं' पापरूपं संहरेत् । मनोवाकायगुप्तः सन् दुर्लभं सत्संयममवाप्य पण्डितमरणं वाऽशेषकर्मक्षयार्थ सम्यगनुपालयेदिति ॥ १७ ॥ तं च संयमे परा
उपसंहरेत् प्र.।
॥१७२।
~355