SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक , मूलं [१४], नियुक्ति: [९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१४|| दीप IN हेयधर्मेभ्य इत्यार्यो-मोक्षमार्गः सम्यग्दर्शन ज्ञानचारित्रात्मकः, आर्याणां वा-तीर्थकदादीनामयमार्यो-मार्गस्तम् 'उपसम्पयेत' अधितिष्ठत समाश्रयेदिति, किम्भूतं मार्गमित्याह-सर्वैः कुतीर्थिकधमैं: 'अकोपितो' अपितः स्वमहिनेच पयितुमशक्यत्वात् । प्रतिष्ठां गतः (तं), यदिवा-सर्वधर्मैः-वभावैरनुष्ठानरूपैरगोपितं-कुत्सितकर्त्तव्याभावात् प्रकटमित्यर्थः ॥ १३ ॥ सुधर्मपरि-1 ज्ञानं च यथा भवति तद्दर्शयितुमाह-धर्मस्य सार:-परमार्थो धर्मसारस्तं 'ज्ञात्वा' अवबुझ्य, कथमिति दर्शयति-सह सन्18 मत्या खमत्या वा--विशिष्टाभिनियोधिकज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा, स्वपरावबोधकलात् ज्ञानस्थ, तेन सह, धर्मख सारं | ज्ञावेत्यर्थः, अन्येभ्यो वा तीर्थकरगणधराचायोदिभ्यः ईलापुत्रवत् श्रुखा चिलातपुत्रवद्वा धर्मसारमुपगच्छति, धर्मस्य वा सारं-18 चारित्रं तत्प्रतिपद्यते, तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थ पण्डितवीर्यसम्पन्नो रागादिवन्धनविमुक्तो बालवीर्यरहित उत्तरोत्तरगु| णसम्पत्तये समुपस्थितोऽनगारः प्रवर्धमानपरिणामः प्रत्याख्यात-निराकृतं पापक-सावधानुष्ठानरूपं येनासौ प्रत्याख्यातपापको | भवतीति ॥ १४ ॥ किश्चान्यत्जं किंचुवकम जाणे, आउक्खेमस्स अप्पणो । तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज पंडिए ॥१५॥ जहा कुम्मे सअंगाई, सए देहे समाहरे । एवं पावाई मेधावी, अज्झप्पेण समाहरे ॥ १६ ॥ KA उपक्रम्यते-संवर्त्यते क्षयमुपनीयते आयुर्येन स उपक्रमस्तं य कञ्चन जानीयात् , कस्य ?-'आयुःक्षेमस्य' खायुप इति, इद सहर्म०प्र०।१खमलपेक्षया । अनुक्रम [४२४] ~3544
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy