________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक , मूलं [१२], नियुक्ति: [९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
त्तियुत
||१३||
S
दीप
सूत्रकता 18|॥ ११ ॥ साम्प्रतमनित्यभावनामधिकृत्याह-स्थानानि विद्यन्ते येषां ते स्थानिनः, तद्यथा-देवलोके इन्द्रस्तरसामानिकत्रायत्रिंश-18वीर्याशीलाङ्काचार्यांय
स्पार्षवादीनि मनुष्येष्यपि चक्रवर्तिबलदेववासुदेवमहामण्डलिकादीनि तिर्यक्ष्वपि यानि कानिचिदिष्टानि भोगभूम्यादौ स्थानानि 8 ध्ययनं. तानि सर्वाण्यपि विविधानि-नानाप्रकाराण्युत्तमाधममध्यमानि ते स्थानिनस्त्यक्ष्यन्ति, नात्र संशयो विधेय इति, तथा चो
तम्-"अशाश्वतानि स्थानानि, सर्वाणि दिवि चेह च । देवासुरमनुष्याणामृद्धया सुखानि च ॥१॥" तथाऽयं 'ज्ञातिभिः ॥१७॥ बन्धुभिः सार्ध सहायैश्च मित्रैः सुहृद्भियः संवासः सोऽनित्योऽशाश्वत इति, तथा चोक्तम्-"सुचिरतरमुपित्रा बान्धवैर्विप्रयोगः,
सुचिरमपि हि रन्वा नास्ति भोगेषु तृप्तिः । सुचिरमपि सुपुष्टं याति नाशं शरीरं, सुचिरमपि विचिन्त्यो धर्म एकः सहायः R॥१॥" इति, चकारी धनधान्यद्विपदचतुष्पदशरीराधनित्यखभावनाएँ (थे) अशरणायशेषभावनार्थ चानुक्तसमुचयाथेमुपात्ता-18 विति ॥ १२ ॥ अपिच
एवमादाय मेहावी, अप्पणो गिद्धिमुद्धरे । आरियं उवसंपजे, सवधम्ममकोवि (५००)यं ॥१३॥ सह संमइए णच्चा, धम्मसारं सुणेत्तु वा । समुवट्ठिए उ अणगारे, पच्चक्खायपावए ॥ १४ ॥
अनित्यानि सर्वाण्यपि स्थानानीत्येवम् 'आदाय' अवधार्य 'मेधावी' मर्यादाव्यवस्थितः सदसद्विवेकी वो आत्मनः सम्ब-12॥१७१।। धिनी 'गृर्द्धि' गाय ममखम् 'उद्धरेदू' अपनयेत् , ममेदमहमख स्वामीत्येवं ममलं कचिदपि न कुर्यात् , तथा आरायातः सर्व-IN
१ सुगुप्त । २ नेदं प्र.।
estseeeeeeestaeseseseserecep
अनुक्रम [४२२]
~353~