SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक , मूलं [१०], नियुक्ति: [९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१०|| दीप नोन्मुक्तः, बन्धनखं तु कपायाणां कर्मस्थितिहेतुलात, तथा चोक्तम्-"बंधहिई कसायवसा" कपायवशात् इति, यदिवा-बन्धनोमुक्त इव बन्धनोन्मुक्तः, तथाऽपरः 'सर्वतः' सर्वप्रकारेण मूक्ष्मवादररूपं 'छिन्नम्' अपनीतं 'बन्धन' कषायात्मकं येन स छिनवन्धनः, तथा प्रणुद्य' प्रेय 'पाप' कर्म कारणभूतान्वाऽश्रवानपनीय शल्यवच्छल्पं-शेषकं कर्म तत् कृन्तति-अपनयति अन्तशो-निरवशेषतो विघटयति, पाठान्तरं वा 'सल्लं कंतइ अप्पणोति शल्यभूतं यदष्टप्रकारं कर्म तदात्मनः सम्बन्धि कृन्तति-छिनचीत्यर्थः ॥१०॥ यदुपादाय शल्यमपनयति तदर्शयितुमाह नेयाउयं सुयक्खायं, उवादाय समीहए । भुजो भुजो दुहावासं, असुहत्तं तहा तहा ॥ ११ ॥ ठाणी विविहठाणाणि, चइस्संति ण संसओ। अणियते अयं वासे, णायएहि सुहीहि य ॥१२॥ नयनशीलो नेता, नयतेस्ताच्छीलिकस्तुन् , स चात्र सम्पग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मो मोक्षनयनशीलसात् गृह्यते, तं मार्ग धर्म वा मोक्ष प्रति नेतारं सुठु तीर्थकरादिभिरारुपात वाख्यातं तम् 'उपादाय' गृहीला 'स-॥ म्यक' मोक्षाय हिते-चेष्टते ध्यानाध्ययनादावुधमं विधत्ते, धर्मध्यानारोहणालम्बनायाह-'भूयो भूयः' पीनःपुन्येन यदालवीर्य तदतीतानागतानन्तभवग्रहणे-(प्र०५०००) पु दुःखमावासयतीति दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु दु:खावासेषु पर्यटति तथा तथा चास्साशुभाध्यवसायित्वादशुभमेव प्रवर्धते इत्येवं संसारखरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तत इति १ वन्धस्थिती कपायवशात् ॥ ३ अनिइए य संबासे इति पाठो व्यापाकृन्मतः, एवं च चकारावित्वादेन संगतियाख्यापाठस्य । अनुक्रम [४२०] eesereesepeceesecseere ~352~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy