SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक , मूलं [१०], नियुक्ति: [९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१०|| त्तियुत ॥१७॥ दीप अनुक्रम [४२०] मूत्रकता दबिए बंधणुम्मुक्के, सबओ छिन्नबंधणे । पणोल्ल पावकं कम्म, सल्लं कंतति अंतसो ॥१०॥ Ol८वीयोशीलाका ध्ययन. चार्याय- 'एतत् यत् प्राक् प्रदर्शितं, तद्यथा-प्राणिनामतिपातार्थ शस्त्रं शास्त्र वा केचन शिक्षन्ते तथा परे विद्यामत्रान् प्राणियाधका नधीयन्ते तथाऽन्ये मायाविनो नानाप्रकारां मायां कृखा कामभोगार्थमारम्भान् कुर्वते केचन पुनरपरे वैरिणस्तत्कुर्वन्ति येन वैरैरनुवध्यन्ते (ते) तथाहि-जमदग्निना खभार्याकार्यव्यतिकरे कृतवीर्यो विनाशितः, तत्पुत्रेण तु कार्तवीर्येण पुनर्जमदग्निः, जमद-18 मिसुतेन परशुरामेण सप्त वारान् निक्षत्रा पृथिवी कृता, पुनः कार्तवीर्यसुतेन तु सुभूमेन त्रिःसप्तकुखो ब्राह्मणा व्यापादिताः, तथा चोक्तम्-"अपकारसमेन कर्मणान नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरु वै(नेड)रियातनां द्विषतां जातमशेषमुद्धरेत् ॥१॥ तदेवं कषायवशगाः प्राणिनस्तत्कुर्वन्ति येन पुत्रपौत्रादिश्वपि वैरानुबन्धो भवति, तदेतत्सकर्मणां बालानां वीर्य तुशब्दात्प्रमादवतां च प्रकर्षेण वेदितं प्रवेदितं प्रतिपादितमितियावत् , अत ऊर्चमकर्मणां-पण्डितानां यद्वीर्य तन्मे-मम कथयतः शृणुत यूय-16 मिति ॥ ९॥ यथाप्रतिज्ञातमेवाह-'द्रव्यो' भव्यो मुक्तिगमनयोग्यः 'द्रव्यं च भव्य' इति वचनात् रागद्वेषविरहाद्वा द्रव्यभूतोIS कपायीत्यर्थः, यदिवा वीतराग इव वीतरागोऽल्पकषाय इत्यर्थः, तथा चोक्तम्-"किं सका वोत्तुं जे सरागधम्ममि कोइ अकसा- 116 यी । संतेषि जो कसाए निगिण्हइ सोऽपि तत्तुल्लो ॥१॥" स च किम्भूतो भवतीति दर्शयति-बन्धनात् कषायामकान्मुक्तो बन्ध-18| ॥१७॥ १कि वाक्या वक्त वत्सरागधों कोऽप्यकषायः । सोऽपि यः कषायाभिगण्वाति सोऽपि तत्तुभ्यः ॥ १॥ ~351~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy