SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [६], नियुक्ति : [१८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||६|| दीप अनुक्रम [४१६] I8i कायेनाशक्तोऽपि तन्दुलमत्स्यवन्मनसैव पापानुष्ठानानुमत्या कर्म बनातीति, तथा आरतः परतश्चेति लौकिकी वाचोपुक्तिरि-18 येवं पर्यालोच्यमाना ऐहिकामुष्मिकयोः 'द्विधापि खर्यकरणेन परकरणेन चासंयता-जीवोपधातकारिण इत्यर्थः ॥ ६॥ सा1म्प्रतं जीवोपघातविपाकदर्शनार्थमाह वेराई कुबई वेरी, तओ वेरेहिं रजती। पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥७॥ । संपरायं णियच्छंति, अत्तदुक्कडकारिणो । रागदोसस्सिया बाला, पावं कुवंति ते बहुं ॥८॥ वैरमस्थास्तीति वैरी, स जीवोपमईकारी जन्मशतानुबन्धीनि वैराणि करोति, ततोऽपि च वैरादपरैवैरैरनुरज्यते-संवध्यते, वैरपरम्परानुषजी भवतीत्यर्थः, किमिति, यतः पापं उप-सामीप्येन गच्छन्तीति पापोपगाः, क एते -'आरम्भाः ' साव-18 यानुष्ठानरूपाः 'अन्तशो' विषाककाले दुःखं स्पृशन्तीति दुःखस्पर्शा-असातोदयविपाकिनो भवन्तीति ॥ ७॥ किश्चान्यत्'सम्परायं णियच्छंती'त्यादि, द्विविधं कर्म-ईपिथं साम्परायिकं च, तत्र सम्पराया-बादरकपायास्तेभ्य आगतं साम्परायिक तत् जीवोपमईकलेन वैरानुपङ्गिन्तया 'आत्मदुष्कृतकारिणः स्वपापविधायिनः सन्तो 'नियच्छन्ति' बन्नन्ति, तानेव विशिनष्टि'रागद्वेषाश्रिताः कषायकलुषितान्तरात्मानः सदसद्विवेकविकलखात् बाला इव बालाः, ते चैवम्भूताः 'पापम्' असद्वेचे 'बहु'। अनन्तं 'कुर्वन्ति' विदधति ॥ ८॥ एवं बालवीर्य प्रदोपसंजिघृक्षुराह एवं सकम्मवीरियं, बालाणं तु पवेदितं । इत्तो अकम्मविरियं, पंडियाणं सुणेह मे ॥९॥ 22029292aSceneasasasasassa ~350~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy