________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [४], नियुक्ति: [९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
८वीर्या
सुत्राक ||४||
दीप अनुक्रम [४१४]
सूत्रकृताङ्ग | नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिमिः ॥१॥" इत्यादि ॥४।। अधुना 'सत्थ'मित्येतस्मू- शीलाका
त्रपदं सूत्रस्पर्शिकया नियुक्तिकारः स्पष्टयितमाहचायीयचियुतं
सत्थं असिमादीयं विजामंते य देवकम्मकयं । पत्थिववारुणअग्गेय वाऊ तह मीसगं चेव ॥ ९८॥
शस्त्र प्रहरणं तच्च असिः खड्गस्तदादिकं, तथा विद्याधिष्ठितं, मन्त्राधिष्ठितं देवकर्मकृतं-दिव्यक्रियानिष्पादितं, तच पञ्चविध, ॥१६९॥ तद्यथा-पार्थिवं वारुणमाग्नेयं वायव्यं तथैव यादिमिथ चेति । किशान्यत्
माइणो कहु माया य, कामभोगे समारभे । हंता छेत्ता पगभित्ता, आयसायाणुगामिणो॥५॥ मणसा वयसा चेव, कायसा चेव अंतसो । आरओ परओ वावि, दुहाविय असंजया ॥६॥ 'माया' परवञ्चनादि(त्मि)का चुद्धिः सा विद्यते येषां ते मायाविनस्त एवम्भूता मायाः-परवञ्चनानि कृता एकग्रहणे ताती| यग्रहणादेव क्रोधिनो मानिनो लोभिनः सन्तः 'कामान्' इच्छारूपान् तथा भोगांश्च शब्दादिविषयरूपान् 'समारभन्ते' सेवन्ते पाठान्तरं वा 'आरंभाय तिवह' त्रिभिः मनोवाकायरारम्भार्थं वर्तते, बहून् जीवान् व्यापादयन् वान् अपध्वंसयन् आज्ञापयन् भोगार्थी विचोपार्जनार्थ प्रवर्त्तत इत्यर्थः, तदेवम् 'आत्मसातानुगामिन:' स्वसुखलिप्सवो दुःखद्विषो विषयेषु गृद्धाः कपा| यकलुषितान्तरात्मानः सन्त एवम्भूता भवन्ति, तद्यथा 'हन्तारः' प्राणिच्यापादयितारस्तथा छेत्तारः कर्णनासिकादेस्तथा प्रकतेयितारः पृष्टोदरादेरिति ।। ५॥ तदेतत्कथमित्याह-तदेतत्प्राण्युपमर्दनं मनसा वाचा कायेन कृतकारितानुमतिभिश्च 'अन्तशः'
॥१६९॥
~349~