________________
आगम
(०२)
प्रत सूत्रांक
॥४॥
दीप
अनुक्रम [४१४]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [४], निर्युक्ति: [९७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२] अंग सूत्र - [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
cose seesesesesea
भ
उक्तवन्तस्तीर्थकरादयः, अप्रमादं च तथाऽपरमकर्म कमाडुरिति, एतदुक्तं भवति -प्रमादोपहतस्य कर्म बध्यते, सकर्मणश्च यत्क्रियानुष्ठानं तद्बालवीर्य, तथाऽप्रमत्तस्य कर्माभावो भवति, एवंविधस्य च पण्डितवीर्थं भवति एतच्च बालवीर्य पण्डितवीर्यमिति वा प्रमादवतः सकर्मणो वालवीर्यमप्रमत्तस्थाकर्मणः पण्डितवीर्यमित्येवमायोज्यं, 'तभावादेसओ वाची'ति तस्य- बालवीर्यस्य कर्म| णश्च पण्डितवीर्यस्य वा भावः - सचा स तद्भायस्तेनाऽऽदेशो - व्यपदेशः ततः, तद्यथा - बालवीर्यमभन्यानामनादिअपर्यवसितं व्यानामनादिसपर्यवसितं वा सादिसपर्यवसितं वेति, पण्डितवीर्य तु सादिसपर्यवसितमेवेति ।। ३ ।। तत्र प्रमादोपहतस्य सकर्मणो यद्वालवीर्य तद्दर्शयितुमाह-शस्त्रं खङ्गादिप्रहरणं शास्त्रं वा धनुर्वेदायुर्वेदादिकं प्राण्युपमर्दकारि तत् सुष्ठु सातगौरवगृद्धा 'एके' केचन 'शिक्षन्ते' उद्यमेन गृहन्ति, तब शिक्षितं सत् 'प्राणिनां' जन्तूनां विनाशाय भवति, तथाहि तत्रोपदिश्यते | एवंविधमालीढप्रत्यालीढा दिभिज्जींचे व्यापादयितव्ये स्थानं विधेयं, तदुक्तम्- "मुष्टिनाऽऽच्छादलक्ष्यं, मुष्टौ दृष्टि निवेशयेत् । हतं लक्ष्यं विजानीयाद्यदि मूर्धा न कम्पते ॥ १॥" तथा एवं लावकरसः क्षयिणे देयोऽभयारिष्टाख्यो मद्यविशेषश्रेति, तथा एवं चौरादेः शूलारोपणादिको दण्डो विधेयः तथा चाणक्याभिप्रायेण परो वञ्चयितव्योऽर्थोपादानार्थ तथा कामशास्त्रादिकं चोद्यमेनाशुभाध्यवसायिनोऽधीयते, तदेवं शस्त्रस्य धनुर्वेदादेः शास्त्रस्य वा यदभ्यसनं तत्सर्वं बालवीर्य, किञ्च एके केचन पापोदयात् मन्त्रानभिचा| रकाना (ते)थर्वणानश्वमेधपुरुषमेधसर्वमेधादियागार्थमधीयन्ते, किम्भूतानिति दर्शयति- 'प्राणा' द्वीन्द्रियादयः 'भूतानि' पृथिव्यादीनि तेषां 'विविधम्' अनेकप्रकारं 'हेटकान्' बाधकान् ऋसंस्थानीयान् मन्त्रान् पठन्तीति, तथा चोक्तम्- "पट् शतानि
can Internation
For Parts Only
~348~