________________
आगम
(०२)
प्रत
सूत्रांक
||R||
दीप
अनुक्रम
[४१२]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [२], निर्युक्ति: [९७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित......आगमसूत्र -[०२] अंग सूत्र [०२ ] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सूत्रकृताङ्ग शीलाङ्का
चाय
चियुतं
॥१६८॥
कर्मेत्युपदिश्यते, औदयिकोऽपि च भावः कर्मोदय निष्पन्न एव बालवीर्य, द्वितीयभेदस्वयं न विद्यते कर्मास्येत्यकर्मा वीर्यान्तरायक्षयजनितं जीवस्य सहजं वीर्यमित्यर्थः चशब्दात् चारित्रमोहनीयोपशमक्षयोपशमजनितं च, हे सुत्रता ! एवम्भूतं पण्डितवीर्य जानीत यूयं । आभ्यामेव द्वाभ्यां स्थानाभ्यां सकर्मकाकर्मकापादितपालपण्डितवीर्याभ्यां व्यवस्थितं वीर्यमित्युच्यते, यकाभ्यां ययोर्वा व्यवस्थिता मर्त्येषु भवा मर्त्य: 'दिस्संत' इति दृश्यन्तेऽपदिश्यन्ते वा तथाहि – नानाविधासु क्रियासु प्रवर्तमानमुत्साहबलसंपन्नं मर्त्य दृष्ट्वा वीर्यवानयं मर्त्य इत्येवमपदिश्यते, तथा तदावारककर्मणः क्षयादनन्तबलयुक्तोऽयं मर्त्य इत्येवमपदिश्यते दृश्यते चेति ॥ २ ॥ इह बालवीर्य कारणे कार्योपचारात्कर्मैव वीर्यतेनाभिहितं साम्प्रतं कारणे कार्योपचारादेव प्रमादं | कर्मखेनापदिशन्नाह
पमा कम्ममासु, अप्पमायं तहाऽवरं । तभावादेसओ वावि, वालं पंडियमेव वा ॥ ३ ॥ सत्थमेगे तु सिक्खंता, अतिवायाय पाणिणं । एगे मंते अहिज्जंति, पाणभूयविहेडिणो ॥ ४ ॥ प्रमाद्यन्ति-सदनुष्ठानरहिता भवन्ति प्राणिनो येन स प्रमादो-मद्यादिः, तथा चोक्तम्- "मज्जं विसयकसाया णिद्दा विगहा य पंचमी भणिया । एस पमायमाओ णिदिट्ठो वीयरागेहिं ॥ १ ॥" तमेवम्भूतं प्रमादं कर्मोपादानभूतं कर्म 'आहुः' १ वीर्ययेऽस्यैवोदय निष्पत्वात् शेषं वन्ययेत्युत्तरमेदे २ मयं विषयाः कषाया निद्रा विकया व पंचमी भणिता ( एते पंच प्रमादा निर्दिश ) एष प्रमादप्रमादो निर्दिष्टो वीतरागः ॥ १ ॥
Education Internationa
For Parts Only
~347~
८ वीर्या ध्ययनं.
॥१६८॥
waryra