________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [१], नियुक्ति: [९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
यतीनां पण्डितवीर्य सादिसपर्यवसितं, सर्वविरतिप्रतिपत्तिकाले सादिता सिद्धावस्थायां तदभावात्सान्तं, बालपण्डितवीर्य तु देश
विरतिसद्भावकाले सादि सर्वविरतिसद्भावे तर्दूशे वा सपर्यवसानं, बालवीर्य खविरतिलक्षणमेवाभन्यानामनाद्यपर्यवसितं भव्याना 18| खनादिसपर्यवसितं, सादिसपर्यवसितं तु विरतिभ्रंशात सादिता पुनर्जघन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोऽपार्द्धपुद्गलपरावर्तात् विरतिसद्भावात
सान्ततेति, साद्यपर्यवसितस्य तृतीयभङ्गकस्य खसम्भव एव, यदिवा पण्डितवीर्य सर्वविरतिलक्षणं, विरतिरपि चारित्रमोहनीय-S क्षयक्षयोपशमोपशमलक्षणात्रिविधैव, अतो वीर्यमपि त्रिधैव भवति । गतो नामनिष्पनो निक्षेपः, तदनु सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तश्चेदं
दुहा वेयं सुयक्खायं, वीरियंति पवुच्चई । किं नु वीरस्स वीरतं, कहं चेयं पवुच्चई ? ॥१॥ कम्ममेगे पवेदेति, अकम्मं वावि सुवया । एतेहिं दोहि ठाणेहिं, जेहिं दीसंति मच्चिया ॥२॥ द्वे विधे-प्रकारावस्येति द्विविध-द्विप्रकार, प्रत्यक्षासन्नवाचिखात् इदमो यदनन्तरं प्रकर्षेणोच्यते प्रोच्यते वीर्य तविभेदं सुष्वाख्यात खाख्यातं तीर्थकरादिभिः, वा वाक्यालङ्कारे, तत्र 'इरं गतिप्रेरणयोः' विशेषेण ईरयति-प्रेरयति अहितं येन तद्वीय जीवख शक्तिविशेष इत्यर्थः, तत्र, किं नु 'वीरस्य सुभटस्य वीरलं ?, केन वा कारणेनासौ वीर इत्यभिधीयते, नुशब्दो वितर्कवाची, एतद्वि-IN तर्कयति-किं तवीर्य, वीरस वा किं तद्वीरसमिति ॥१॥ तत्र भेदद्वारेण वीर्यस्वरूपमाचिख्यासुराह--कर्म-क्रियानुष्ठानमि-18 त्येतदेके वीर्यमिति प्रवेदयन्ति, यदिवा-कर्माष्टप्रकारं कारणे कार्योपचारात् तदेव वीर्यमिति प्रवेदयन्ति, तथाहि-औदायिकभावनिष्पन्नं
మరింత
दीप अनुक्रम [४११]
అల అల అలాంటి
मूल सूत्रस्य आरम्भ:
~346~