SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||३०|| दीप अनुक्रम [४१०] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [-], मूलं [३०...], निर्युक्तिः [९६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृताङ्कं शीलाङ्गा चार्यीय तियुर्त ॥१६७॥ अनौद्धत्यं उक्तम् च कुच्छलेई जं होइ ऊणयं रित्तयं कणकणे । भरियाई ण खुबभंती सुपुरिसवित्राणभंडाई ॥ १॥" उपयोगवीर्यं साकारानाकारमेदात् द्विविधं तत्र साकारोपयोगोऽष्टधा नाकारश्चतुर्धा तेन चोपयुक्तः स्वविषयस्य द्रव्यक्षेत्र कालभावरूपस्य परिच्छेदं विधत्त इति, तथा योगवीर्य त्रिविधं मनोवाक्कायभेदात् तत्र मनोवीर्यमकुशलमनोनिरोधः कुशलमनसश्च प्रवर्तनं, मनसो या एकली भावकरणं, मनोवीर्येण हि निर्ग्रन्थसंयताः प्रवृद्धपरिणामा अवस्थितपरिणामाच भवन्तीति वाग्वीर्येण तु भाषमाणोऽपुनरुक्तं निरवद्यं च भाषते, कायवीयं तु यस्तु समाहितपाणिपादः कूर्मवदवतिष्ठत इति, तपोवीर्य द्वादशप्रकारं तपो यद्धलादग्लायन् विधत्त इति, एवं सप्तदशविधे संयमे एकत्वाद्यध्यवसितस्य यद्धलात्प्रवृत्तिस्तत्संयमचीर्य, कथमहमतिचारं संयमे न प्राप्नुयामित्यध्यवसायिनः प्रवृत्तिरित्येवमाद्यध्यात्मवीर्यमित्यादि च भाववीर्यमिति, वीर्यप्रवादपूर्वे चानन्तं वीर्य प्रतिपादितं किमिति ?, यतोऽनन्तार्थं पूर्वं भवति, तत्र च वीर्यमेव प्रतिपाद्यते, अनन्तार्थता चातोऽवगन्तव्या, तद्यथा- "सवईणं जा होज बालुया गणणमागया सन्ती । ततो बहुयतरागो अस्थो एगस्स पुवस्स || १|| सबसेमुद्दाण जलं जइपत्थमियं हविज संकलियं । एत्तो बहुयतरागो अस्थी एगस्स पुछस्स ||२||" तदेवं पूर्वार्थस्यानन्त्याद्वीर्यस्य च तदर्थत्वादनन्तता वीर्यस्येति । सर्वमप्येतद्वीर्यं त्रिधेति प्रतिपादयितुमाह| सव्वंपिय तं तिविहं पंडिय बालविरियं च मीसं च । अहवावि होति दुविहं अगारअणगारियं चैव ॥ ९७ ॥ सर्वमप्येतद्भाववीर्य पण्डितबालमिश्रभेदात् त्रिविधं तत्रानगाराणां पण्डितवीर्यं बालपण्डितवीर्यं खगाराणां गृहस्थानामिति, तत्र १ छुङच्छुइ प्र० । २ उद्गिरति यद्भवत्थूनकं रिफर्क फलकमति भृतानि न शुभ्यन्ते सुपुरुषविज्ञानभाण्डानि ॥ १ ॥ ३ सर्वासां नदीनां यावन्यो भनेयुर्वाका गगनमागताः सख्यः ततो बहुतरोऽर्थं एकस्य पूर्वस्य ।। १ ।। ४ सर्वसमुद्राणां जलं यतिप्रमितं तत् भवेत्संकलितं ततो ॥ Education Internationa आध्यात्मिक- वीर्यस्य व्याख्या, वीर्यस्य त्रिविधा: भेदा: For Parts Only ~345~ ८ वीर्या ध्ययनं. ॥१६७॥
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy