________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [३०...], नियुक्ति: [९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||३०||
दीप
अयं दारका परिवर्धमानः शिलामेनामुद्धत्तुं हस्तिनं दमयितुमश्वं वाहयितुमित्यादि, इन्द्रियबलमपि श्रोत्रेन्द्रियादि स्खविषयग्रहण| समर्थ पञ्चधा एकैकं, द्विविधं-सम्भवे सम्भाव्ये च, सम्भवे यथा श्रोत्रस द्वादश योजनानि विषयः, एवं शेषाणामपि यो यस विषय इति, सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्स पिपासितस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रियं सबथोक्तदोषोपशमे तु सति सम्भाव्यते विषयग्रहणायेति । साम्प्रतमाध्यात्मिकं वीर्य दर्शयितुमाह -- ____ उजमधितिधीरत्तं सोंडीरत्तं खमा य गंभीरं । उवओगजोगतवसंजमादियं होइ अज्झप्पो ॥ ९६ ॥
आत्मन्यधीत्यध्यात्मं तत्र भवमाध्यात्मिकम्-आन्तरशक्तिजनितं सात्त्विकमित्यर्थः, तच्चानेकधा तत्रोद्यमो ज्ञानतपोऽनुष्ठानादिषूत्साहः, एतदपि यथायोग सम्भवे सम्भाव्ये च योजनीयमिति, धृतिः संयमे स्थैर्य चित्तसमाधानमिति(यावत्), धीरत्वं परीष
होपसर्गाक्षोभ्यता, शौण्डीय त्यागसम्पन्नवा, पदखण्डमपि भरतं त्यजतश्चक्रवर्तिनोन मनः कम्पते,यदिवाऽऽपद्यविषण्णता, यदिवा1 विषमेऽपि कर्तव्ये समुपस्थिते पराभियोगमकुर्वन् मयैवैतत्कर्तव्यमित्येवं हर्षायमाणोऽविषण्णो विधत्त इति, क्षमावीर्य तु परैराकु
श्यमानोऽपि मनागपि मनसा न क्षोभमुपयाति, भावयति (च तत्व) तवेदम्-"आकुष्टेन मतिमता तत्त्वार्थगवेषणे मतिः कार्यो । | यदि सत्य का कोपः ? स्वादनृतं किं नु कोपेन ? ॥१॥" तथा "अकोसहणणमारणधम्मभंसाण बालसुलभाणं । लाभं मन्नइ धीरो | जहुत्तराणं अभावं (लाभ) मि ॥१॥" गाम्भीर्यवीर्य नाम परीषहोपसगैरधृष्यवं, यदिवा यत् मनश्चमत्कारकारिण्यपि खानुष्ठाने 18
१माकोशहननमारणधर्मशाना बालमुलमानो लाभ मन्यते धीरी अधोतराणाममाये ॥१॥
westseeisesesedesesentserserse
अनुक्रम [४१०]
Seeeee
भाव-वीर्य एवं आध्यात्मिक-वीर्यस्य व्याख्या
~344~