________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [३०...], नियुक्ति: [९५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||३०||
सूत्रकृताङ्ग शीलाझाचायीयवृत्तियुतं ॥१६६॥
दीप
| भवमौरस्यं शारीरबलमित्यर्थः, तथेन्द्रियबलमाध्यात्मिक बलं बहुशो बहुविधं द्रष्टव्यमिति । एतदेव दर्शयितुमाह-आन्तरेण व्या- ८ वीर्यापारण गृहीखा पुद्गलान् मनोयोग्यान् मनस्वेन परिणमयति भाषायोग्यान् भाषाखेन परिणमयति काययोग्यान् कायलेन आनापा- ध्ययन नयोग्यान् तद्भावनेति, तथा मनोवाकायादीनां तद्भावपरिणतानां यद्वीय-सामर्थ्य तद्विविधं-सम्भवे सम्भाव्ये च, सम्भवे तात्रतीर्थकृतामनुत्तरोपपातिकानां च सुराणामतीव पटूनि मनोद्रव्याणि भवन्ति, तथाहि-तीर्थकृतामनुत्तरोपपातिकसुरमनःपर्यायज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणात् अनुत्तरोपपातिकसुराणां च सर्वव्यापारस्यैव मनसा निष्पादनादिति, सम्भाव्ये तु यो | हि यमर्थ पटुमतिना प्रोच्यमानं न शक्रोति साम्प्रतं परिणमयितुं सम्भाव्यते खेष परिकर्यमाणः शक्ष्यत्यमुमर्थ परिणमयितुमि-18|| ति, वाग्वीर्यमपि द्विविध-सम्भबे सम्भाव्ये च, तत्र सम्भवे तीर्थकृतां योजननिर्झरिणी वाक सर्वखखभाषानुगता च तथाऽन्येपामपि क्षीरमध्यावादिलब्धिमतां वाचः सौभाग्यमिति, तथा हंसकोकिलादीनां सम्भवति खरमाधुर्य, सम्भाव्ये तु सम्भाव्यते | श्यामायाः खिया गानमाधुर्य, तथा चोक्तम्-- "सामा गायति महुरं काली गायति खरं च रुक्खं चे"त्यादि, तथा सम्भाव-18 | यामः-एनं श्रावकदारकम् अकृतमुखसंस्कारमप्यक्षरेषु यथावदभिलप्तव्येष्विति, तथा सम्भावयामः शुकसारिकादीनां वाचो मा
नुषभाषापरिणामः, कायवीर्यमप्यौरस्यं यद्यस्य बलं, तदपि द्विविधं-सम्भवे सम्भाव्ये च, संभवे यथा चक्रवर्तिबलदेववासुदेवा- 13 |दीनां यहाहुबलादि कायबलं, तद्यथा-कोटिशिला त्रिपृष्ठेन वामकरतलेनोद्धृता, यदिवा-'सोलस रायसहस्सा इत्यादि यावदप-18॥१६६॥ रिमितवला जिनवरेन्द्रा इति, सम्भाव्ये तु सम्भाव्यते तीर्थकरो लोकमलोके कण्दुकवत् प्रक्षेप्नु तथा मेरुं दण्डवगृहीला वसुधां छ-13॥ प्रकवद्धत्तुमिति, तथा सम्भाव्यते अन्यतरसुराधिपो जम्बूद्वीपं वामहस्तेन छत्रकबद्ध मयलेनैव च मन्दरमिति, तथा सम्भाव्यते ।
अनुक्रम [४१०]
भाव वीर्यस्य व्याख्या,
~343~