________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [३०...], नियुक्ति: [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||३०||
II आवरणे कषयादी चक्कादीयं च पहरणे होति । खित्तमि जंमि खेत्ते काले जं जंमि कालंमि ॥ ९३ ॥
अचित्तद्रव्यवीर्य साहारावरणप्रहरणेषु यद्वीर्य तदुच्यते, तत्राऽऽहारवीर्य 'सधः प्राणकरा हृद्या, घृतपूर्णाः कफापहा।' इत्यादि, | ओषधीनां च शल्योद्धरणसरोहणविषापहारमेधाकरणादिकं रसवीर्य, विपाकवीय च यदुक्तं चिकित्साशास्त्रादौ तदिह ग्राह्यमिति, तथा योनिमाभूतकानानाविधं द्रव्यवीय द्रष्टव्यमिति, तथा-आवरणे कवचादीनां प्रहरणे पक्रादीनां यद्भवति वीर्य तदुच्यत: इति । अधुना क्षेत्रकालवीर्य गाथापश्चार्धन दर्शयति-क्षेत्रवीर्य तु देवकुर्बादिकं क्षेत्रमाश्रित्य सर्वाण्यपि द्रव्याणि तदन्तर्गतान्युत्कृष्ट| वीर्यवन्ति भवन्ति, यद्धा दुर्गादिकं क्षेत्रमाश्रित्य कस्यचिद्वीर्योल्लासो भवति, यस्मिन्या क्षेत्रे वीर्य व्याख्यायते तत्क्षेत्रवीर्यमिति, एवं कालवीर्यमप्येकान्तमुषमादावायोज्यमिति, तथा चोक्तम्-"वर्षासु लवणममृतं शरदि जलं गोपयक्ष हेमन्ते । शिशिरे चामल-18 करसो, घृतं वसन्ते गुडश्चान्ते ॥ १॥" तथा "ग्रीष्मे तुल्यगुडां सुसैन्धवयुतां मेघावनद्धेऽम्बरे, तुल्यां शर्करया शरद्यमलया। शुण्ठ्या तुषारागमे । पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजितां पुंसां प्राप्य हरीतकी मिव गदा नश्यन्तु ते शत्रवः ॥१॥" भाववीयप्रतिपादनायाहभावो जीवस्स सीरियस्स विरियंमि लद्धिऽणेगविहा । ओरस्सिंदियअज्झप्पिएसु बहुसो बहुविहीयं ॥ ९४॥ मणवइकाया आणापाणू संभव तहा य संभब्वे । सोत्तादीणं सद्दादिएम विसएसु गहणं च ॥ १५॥ 'सवीर्यस्य' वीर्यशक्त्युपेतस्य जीवस्य 'वीर्य' वीर्यविषये अनेकविधा लब्धिः , तामेव गाथापश्चार्द्धन दर्शयति, तद्यथा-उरसि
అందించిన
दीप
अनुक्रम [४१०]
SAREBratantntanmarna
वीर्य शब्दस्य निक्षेपा:, अचित वीर्य एवं भाव वीर्यस्य व्याख्या.
~342~